सखी

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

借自梵語 सखी (sakhī)

名词[编辑]

सखी (sakhīf

  1. 女性朋友
    近義詞: सहेली (sahelī)अली (alī)
    上位詞: मित्र (mitra)दोस्त (dost)

变格[编辑]

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

सखि m (sakhi)的陰性形式。

发音[编辑]

名词[编辑]

सखी (sakhīf

  1. 女性朋友同伴

变格[编辑]

सखी (sakhī)的陰性ī-詞幹變格
單數 雙數 複數
主格 सखी
sakhī
सख्यौ / सखी¹
sakhyau / sakhī¹
सख्यः / सखीः¹
sakhyaḥ / sakhīḥ¹
呼格 सखि
sakhi
सख्यौ / सखी¹
sakhyau / sakhī¹
सख्यः / सखीः¹
sakhyaḥ / sakhīḥ¹
賓格 सखीम्
sakhīm
सख्यौ / सखी¹
sakhyau / sakhī¹
सखीः
sakhīḥ
工具格 सख्या
sakhyā
सखीभ्याम्
sakhībhyām
सखीभिः
sakhībhiḥ
與格 सख्यै
sakhyai
सखीभ्याम्
sakhībhyām
सखीभ्यः
sakhībhyaḥ
奪格 सख्याः
sakhyāḥ
सखीभ्याम्
sakhībhyām
सखीभ्यः
sakhībhyaḥ
屬格 सख्याः
sakhyāḥ
सख्योः
sakhyoḥ
सखीनाम्
sakhīnām
方位格 सख्याम्
sakhyām
सख्योः
sakhyoḥ
सखीषु
sakhīṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • Tatsama:
    • 印地語:सखी (sakhī)
    • 泰米爾語:சகி (caki)