श्वन्

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

源自原始印度-雅利安语 *śwā́,源自原始印度-伊朗语 *ćwā́,源自原始印欧语 *ḱwṓ ()。与古希腊语 κύων (kúōn, )拉丁语 canis ()阿维斯陀语 𐬯𐬞𐬀𐬥 (span, )立陶宛语 šuo古典亚美尼亚语 շուն (šun)古英语 hund (英语 hound)同源。

发音[编辑]

名词[编辑]

श्वन् (śvánm

  1. 猎狗

变格[编辑]

श्वन् (śván)的阳性an-词干变格
单数 双数 复数
主格 श्वा
śvā́
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
呼格 श्वन्
śván
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
宾格 श्वानम्
śvā́nam
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
शुनः
śúnaḥ
工具格 शुना
śúnā
श्वभ्याम्
śvábhyām
श्वभिः
śvábhiḥ
与格 शुने
śúne
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
夺格 शुनः
śúnaḥ
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
属格 शुनः
śúnaḥ
शुनोः
śúnoḥ
शुनाम्
śúnām
方位格 शुनि
śúni
शुनोः
śúnoḥ
श्वसु
śvásu
备注
  • ¹吠陀

派生语汇[编辑]

  • 达尔德语:
    • 卡拉什语: šọ̃́a
    • 克什米尔语:
      阿拉伯文: ہوٗن (hūn)
      天城文: हून (hūn)
    • 希纳语: śun
  • 巴利语: , soṇa
    • 泰语: โสณ (sǒon) (学术化借词)
  • 普拉克里特语:

参考资料[编辑]