跳转到内容

वङ्गन

维基词典,自由的多语言词典

梵语[编辑]

其他文字[编辑]

词源[编辑]

回借自梵语 वातिङ्गण (vātiṅgaṇa)在某些普拉克里特语中的形式。

发音[编辑]

名词[编辑]

वङ्गन (vaṅganam

  1. 茄子

变格[编辑]

वङ्गन (vaṅgana)的阳性a-词干变格
单数 双数 复数
主格 वङ्गनः
vaṅganaḥ
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
呼格 वङ्गन
vaṅgana
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
宾格 वङ्गनम्
vaṅganam
वङ्गनौ
vaṅganau
वङ्गनान्
vaṅganān
工具格 वङ्गनेन
vaṅganena
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनैः / वङ्गनेभिः¹
vaṅganaiḥ / vaṅganebhiḥ¹
与格 वङ्गनाय
vaṅganāya
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
夺格 वङ्गनात्
vaṅganāt
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
属格 वङ्गनस्य
vaṅganasya
वङ्गनयोः
vaṅganayoḥ
वङ्गनानाम्
vaṅganānām
方位格 वङ्गने
vaṅgane
वङ्गनयोः
vaṅganayoḥ
वङ्गनेषु
vaṅganeṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 印地语: वंगन (vaṅgan)

参考资料[编辑]