भक्ति

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 भक्ति (bhakti)

发音[编辑]

名词[编辑]

भक्ति (bhaktif (乌尔都语写法 بھکتی)

  1. 忠贞
  2. 忠实忠诚
  3. 崇敬
  4. 虔诚

变格[编辑]

相关词汇[编辑]

拓展阅读[编辑]

梵语[编辑]

其他字体[编辑]

词源[编辑]

源自भज् (bhaj, 分开,分配,分发, 词根) +‎ -ति (-ti)

发音[编辑]

名词[编辑]

भक्ति (bhaktíf

  1. 分配分隔
    क्षेत्रभक्ति (kṣetra-bhakti, 分田)
    भङ्गीभक्ति (bhaṅgī-bhakti)
  2. 部分
  3. सामन् (sāman)的下分,也称作विधि (vidhi)
  4. 条纹
  5. भक्त्या (bhaktyā)भक्तितस् (bhakti-tas, 连续)
  6. (复合词末尾) 作为……的部分
    अज्भक्तेः (ajbhakteḥ, 在元音的部分)
  7. 属性
  8. (易患某疾病的)体质
  9. 信爱虔诚巴克蒂
  10. (+ 方位格、属格或位于复合词末尾) 相信崇敬崇拜忠诚
  11. भङ्गि (bhaṅgi)भुक्ति (bhukti) 的常见误读

变格[编辑]

भक्ति (bhaktí)的阴性i-词干变格
单数 双数 复数
主格 भक्तिः
bhaktíḥ
भक्ती
bhaktī́
भक्तयः
bhaktáyaḥ
呼格 भक्ते
bhákte
भक्ती
bháktī
भक्तयः
bháktayaḥ
宾格 भक्तिम्
bhaktím
भक्ती
bhaktī́
भक्तीः
bhaktī́ḥ
工具格 भक्त्या
bhaktyā̀
भक्तिभ्याम्
bhaktíbhyām
भक्तिभिः
bhaktíbhiḥ
与格 भक्तये / भक्त्ये¹ / भक्त्यै²
bhaktáye / bhaktyè¹ / bhaktyaì²
भक्तिभ्याम्
bhaktíbhyām
भक्तिभ्यः
bhaktíbhyaḥ
夺格 भक्तेः / भक्त्याः²
bhaktéḥ / bhaktyā̀ḥ²
भक्तिभ्याम्
bhaktíbhyām
भक्तिभ्यः
bhaktíbhyaḥ
属格 भक्तेः / भक्त्याः²
bhaktéḥ / bhaktyā̀ḥ²
भक्त्योः
bhaktyóḥ
भक्तीनाम्
bhaktīnā́m
方位格 भक्तौ / भक्त्याम्²
bhaktaú / bhaktyā̀m²
भक्त्योः
bhaktyóḥ
भक्तिषु
bhaktíṣu
备注
  • ¹较不常见
  • ²晚期梵语

派生语汇[编辑]

拓展阅读[编辑]