प्रहार

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 प्रहार (prahāra)

发音[编辑]

名词[编辑]

प्रहार (prahārm (乌尔都语写法 پرہار)

  1. 袭击攻击
    近义词: वार (vār)आक्रमण (ākramaṇ)हमला (hamlā)धावा (dhāvā)चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    军队对敌人实施了多场打击

变格[编辑]

派生词汇[编辑]

延伸阅读[编辑]

梵语[编辑]

其他形式[编辑]

名词[编辑]

प्रहार (prahāram

  1. 打击攻击

变格[编辑]

प्रहार (prahāra)的阳性a-词干变格
单数 双数 复数
主格 प्रहारः
prahāraḥ
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
呼格 प्रहार
prahāra
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
宾格 प्रहारम्
prahāram
प्रहारौ
prahārau
प्रहारान्
prahārān
工具格 प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
与格 प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
夺格 प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
属格 प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
方位格 प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
备注
  • ¹吠陀