परीक्षा

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

借自梵语 परीक्षा (parīkṣā)

发音[编辑]

名词[编辑]

परीक्षा (parīkṣāf (乌尔都语写法 پریکشا)

  1. 考试测验
    वह जजी की परीक्षा ले रहा है।
    vah jajī kī parīkṣā le rahā hai.
    他正在参加司法考试

变格[编辑]

近义词[编辑]

参考资料[编辑]

  • John T. Platts (访问于08-01-2012), “A Dictionary of Urdu, Classical Hindi, and English”, (请提供作品标题)[1][永久失效链接]

尼泊尔语[编辑]

尼泊尔语维基百科有一篇文章关于:
维基百科 ne

词源[编辑]

借自梵语 परीक्षा (parīkṣā)

发音[编辑]

名词[编辑]

परीक्षा (parīkṣā)

  1. 考试测验

近义词[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自परि- (pari-, 环绕) +‎ ईक्ष् (īkṣ, 看见)

发音[编辑]

名词[编辑]

परीक्षा (parīkṣāf

  1. 检查调查测试审判

变格[编辑]

परीक्षा (parīkṣā)的阴性ā-词干变格
单数 双数 复数
主格 परीक्षा
parīkṣā
परीक्षे
parīkṣe
परीक्षाः
parīkṣāḥ
呼格 परीक्षे
parīkṣe
परीक्षे
parīkṣe
परीक्षाः
parīkṣāḥ
宾格 परीक्षाम्
parīkṣām
परीक्षे
parīkṣe
परीक्षाः
parīkṣāḥ
工具格 परीक्षया / परीक्षा¹
parīkṣayā / parīkṣā¹
परीक्षाभ्याम्
parīkṣābhyām
परीक्षाभिः
parīkṣābhiḥ
与格 परीक्षायै
parīkṣāyai
परीक्षाभ्याम्
parīkṣābhyām
परीक्षाभ्यः
parīkṣābhyaḥ
夺格 परीक्षायाः
parīkṣāyāḥ
परीक्षाभ्याम्
parīkṣābhyām
परीक्षाभ्यः
parīkṣābhyaḥ
属格 परीक्षायाः
parīkṣāyāḥ
परीक्षयोः
parīkṣayoḥ
परीक्षाणाम्
parīkṣāṇām
方位格 परीक्षायाम्
parīkṣāyām
परीक्षयोः
parīkṣayoḥ
परीक्षासु
parīkṣāsu
备注
  • ¹吠陀

派生语汇[编辑]