跳转到内容

परीक्षा

維基詞典,自由的多語言詞典

印地语

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

词源

[编辑]

梵語 परीक्षा (parīkṣā)

发音

[编辑]

名词

[编辑]

परीक्षा (parīkṣāf (烏爾都語寫法 پریکشا)

  1. 考試測驗
    वह जजी की परीक्षा ले रहा है।
    vah jajī kī parīkṣā le rahā hai.
    他正在参加司法考试

变格

[编辑]

近义词

[编辑]

参考资料

[编辑]
  • John T. Platts (访问于08-01-2012), “A Dictionary of Urdu, Classical Hindi, and English”,(请提供作品标题)[1]脚本错误:函数“”不存在。

尼泊尔语

[编辑]
尼泊爾語維基百科有一篇文章關於:
維基百科 ne

词源

[编辑]

梵語 परीक्षा (parīkṣā)

发音

[编辑]

名词

[编辑]

परीक्षा (parīkṣā)

  1. 考試測驗

近义词

[编辑]

梵语

[编辑]

其他書寫系統

[编辑]

词源

[编辑]

源自परि- (pari-環繞) +‎ ईक्ष् (īkṣ看見)

发音

[编辑]

名词

[编辑]

परीक्षा (parīkṣā) 詞幹f

  1. 檢查調查測試審判

变格

[编辑]
陰性 ā-詞幹परीक्षा 的變格
單數 雙數 複數
主格 परीक्षा (parīkṣā) परीक्षे (parīkṣe) परीक्षाः (parīkṣāḥ)
呼格 परीक्षे (parīkṣe) परीक्षे (parīkṣe) परीक्षाः (parīkṣāḥ)
賓格 परीक्षाम् (parīkṣām) परीक्षे (parīkṣe) परीक्षाः (parīkṣāḥ)
工具格 परीक्षया (parīkṣayā)
परीक्षा¹ (parīkṣā¹)
परीक्षाभ्याम् (parīkṣābhyām) परीक्षाभिः (parīkṣābhiḥ)
與格 परीक्षायै (parīkṣāyai) परीक्षाभ्याम् (parīkṣābhyām) परीक्षाभ्यः (parīkṣābhyaḥ)
奪格 परीक्षायाः (parīkṣāyāḥ)
परीक्षायै² (parīkṣāyai²)
परीक्षाभ्याम् (parīkṣābhyām) परीक्षाभ्यः (parīkṣābhyaḥ)
屬格 परीक्षायाः (parīkṣāyāḥ)
परीक्षायै² (parīkṣāyai²)
परीक्षयोः (parīkṣayoḥ) परीक्षाणाम् (parīkṣāṇām)
方位格 परीक्षायाम् (parīkṣāyām) परीक्षयोः (parīkṣayoḥ) परीक्षासु (parīkṣāsu)
  • ¹吠陀
  • ²梵書

派生語彙

[编辑]