धान्य

维基词典,自由的多语言词典
参见:धन्य

印地语[编辑]

词源[编辑]

借自梵语 धान्य (dhānya)。参见धान (dhān)दाना (dānā)

发音[编辑]

名词[编辑]

धान्य (dhānyam (乌尔都语写法 دھانیہ)

  1. 谷物
    近义词: अन्न (anna)अनाज (anāj)
  2. 稻米
    近义词: धान (dhān)

变格[编辑]


变格

梵语[编辑]

词源[编辑]

源自原始印欧语 *dʰeh₁(y)-。对比拉丁语 foenum (干草)

发音[编辑]

名词[编辑]

धान्य (dhānyan

  1. 作物谷物
  2. 香菜
    近义词: धान्या (dhānyā)

变格[编辑]

धान्य (dhānyá)的中性a-词干变格
单数 双数 复数
主格 धान्यम्
dhānyám
धान्ये
dhānyé
धान्यानि / धान्या¹
dhānyā́ni / dhānyā́¹
呼格 धान्य
dhā́nya
धान्ये
dhā́nye
धान्यानि / धान्या¹
dhā́nyāni / dhā́nyā¹
宾格 धान्यम्
dhānyám
धान्ये
dhānyé
धान्यानि / धान्या¹
dhānyā́ni / dhānyā́¹
工具格 धान्येन
dhānyéna
धान्याभ्याम्
dhānyā́bhyām
धान्यैः / धान्येभिः¹
dhānyaíḥ / dhānyébhiḥ¹
与格 धान्याय
dhānyā́ya
धान्याभ्याम्
dhānyā́bhyām
धान्येभ्यः
dhānyébhyaḥ
夺格 धान्यात्
dhānyā́t
धान्याभ्याम्
dhānyā́bhyām
धान्येभ्यः
dhānyébhyaḥ
属格 धान्यस्य
dhānyásya
धान्ययोः
dhānyáyoḥ
धान्यानाम्
dhānyā́nām
方位格 धान्ये
dhānyé
धान्ययोः
dhānyáyoḥ
धान्येषु
dhānyéṣu
备注
  • ¹吠陀

相关词汇[编辑]

派生语汇[编辑]