उपवन

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 उपवन (upavana)

发音[编辑]

名词[编辑]

उपवन (upvanm (乌尔都语写法 اپون)

  1. 公园
  2. 园林
  3. 花园

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

उप- (upa-) +‎ वन (vana, 森林) 的复合词。

发音[编辑]

名词[编辑]

उपवन (upavanan

  1. 花园
    近义词: आराम (ārāma)वाटिका (vāṭikā)उद्यान (udyāna)
  2. 树林

变格[编辑]

उपवन (upavana)的中性a-词干变格
单数 双数 复数
主格 उपवनम्
upavanam
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
呼格 उपवन
upavana
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
宾格 उपवनम्
upavanam
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
工具格 उपवनेन
upavanena
उपवनाभ्याम्
upavanābhyām
उपवनैः / उपवनेभिः¹
upavanaiḥ / upavanebhiḥ¹
与格 उपवनाय
upavanāya
उपवनाभ्याम्
upavanābhyām
उपवनेभ्यः
upavanebhyaḥ
夺格 उपवनात्
upavanāt
उपवनाभ्याम्
upavanābhyām
उपवनेभ्यः
upavanebhyaḥ
属格 उपवनस्य
upavanasya
उपवनयोः
upavanayoḥ
उपवनानाम्
upavanānām
方位格 उपवने
upavane
उपवनयोः
upavanayoḥ
उपवनेषु
upavaneṣu
备注
  • ¹吠陀