跳转到内容

वाटिका

維基詞典,自由的多語言詞典

印地语

[编辑]

词源

[编辑]

古典借詞,源自梵語 वाटिका (vāṭikā)बाड़ी (bāṛī)同源對似詞

发音

[编辑]

名词

[编辑]

वाटिका (vāṭikāf

  1. 花圃
  2. 花園
    近義詞:आराम (ārām)उद्यान (udyān)उपवन (upvan)बाग़ (bāġ)बग़ीचा (baġīcā)

变格

[编辑]

梵语

[编辑]

其他書寫系統

[编辑]

词源

[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音

[编辑]

名词

[编辑]

वाटिका (vāṭikā) 詞幹f

  1. 花園種植園圈地
  2. 房屋位置
  3. 小屋

变格

[编辑]
陰性 ā-詞幹वाटिका 的變格
單數 雙數 複數
主格 वाटिका (vāṭikā) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
呼格 वाटिके (vāṭike) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
賓格 वाटिकाम् (vāṭikām) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
工具格 वाटिकया (vāṭikayā)
वाटिका¹ (vāṭikā¹)
वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभिः (vāṭikābhiḥ)
與格 वाटिकायै (vāṭikāyai) वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभ्यः (vāṭikābhyaḥ)
奪格 वाटिकायाः (vāṭikāyāḥ)
वाटिकायै² (vāṭikāyai²)
वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभ्यः (vāṭikābhyaḥ)
屬格 वाटिकायाः (vāṭikāyāḥ)
वाटिकायै² (vāṭikāyai²)
वाटिकयोः (vāṭikayoḥ) वाटिकानाम् (vāṭikānām)
方位格 वाटिकायाम् (vāṭikāyām) वाटिकयोः (vāṭikayoḥ) वाटिकासु (vāṭikāsu)
  • ¹吠陀
  • ²梵書