इष्टिका

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

发音[编辑]

名词[编辑]

इष्टिका (iṣṭikāf

  1. इष्टका (iṣṭakā)的另一种写法

变格[编辑]

इष्टिका (iṣṭikā)的阴性ā-词干变格
单数 双数 复数
主格 इष्टिका
iṣṭikā
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
呼格 इष्टिके
iṣṭike
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
宾格 इष्टिकाम्
iṣṭikām
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
工具格 इष्टिकया / इष्टिका¹
iṣṭikayā / iṣṭikā¹
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभिः
iṣṭikābhiḥ
与格 इष्टिकायै
iṣṭikāyai
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
夺格 इष्टिकायाः
iṣṭikāyāḥ
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
属格 इष्टिकायाः
iṣṭikāyāḥ
इष्टिकयोः
iṣṭikayoḥ
इष्टिकानाम्
iṣṭikānām
方位格 इष्टिकायाम्
iṣṭikāyām
इष्टिकयोः
iṣṭikayoḥ
इष्टिकासु
iṣṭikāsu
备注
  • ¹吠陀