इष्टिका

維基詞典,自由的多語言詞典

梵語[编辑]

其他形式[编辑]

發音[编辑]

名詞[编辑]

इष्टिका (iṣṭikāf

  1. इष्टका (iṣṭakā)的另一種寫法

變格[编辑]

इष्टिका (iṣṭikā)的陰性ā-詞幹變格
單數 雙數 複數
主格 इष्टिका
iṣṭikā
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
呼格 इष्टिके
iṣṭike
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
賓格 इष्टिकाम्
iṣṭikām
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
工具格 इष्टिकया / इष्टिका¹
iṣṭikayā / iṣṭikā¹
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभिः
iṣṭikābhiḥ
與格 इष्टिकायै
iṣṭikāyai
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
奪格 इष्टिकायाः
iṣṭikāyāḥ
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
屬格 इष्टिकायाः
iṣṭikāyāḥ
इष्टिकयोः
iṣṭikayoḥ
इष्टिकानाम्
iṣṭikānām
方位格 इष्टिकायाम्
iṣṭikāyām
इष्टिकयोः
iṣṭikayoḥ
इष्टिकासु
iṣṭikāsu
備注
  • ¹吠陀