跳转到内容

सप्ताह

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 सप्ताह (saptāha)

發音

[编辑]

名詞

[编辑]

सप्ताह (saptāhm (烏爾都語寫法 سپتاہ)

  1. 星期
    近義詞: हफ़्ता (haftā)
    एक सप्ताह में सात दिन होते हैं।
    ek saptāh mẽ sāt din hote ha͠i.
    一個星期有七天。
    हड़ताल एक सप्ताह चली।haṛtāl ek saptāh calī.罷工持續了一個星期

變格

[编辑]

參見

[编辑]

延伸閱讀

[编辑]

梵語

[编辑]

其他形式

[编辑]

詞源

[编辑]

सप्त (saptá, ) +‎ अहर् (áhar, 日,天)的組詞。

發音

[编辑]

名詞

[编辑]

सप्ताह (saptāhám

  1. 七天;一星期
  2. 持續七天的祭祀儀式

變格

[编辑]
सप्ताह (saptāha)的陽性a-詞幹變格
單數 雙數 複數
主格 सप्ताहः
saptāhaḥ
सप्ताहौ / सप्ताहा¹
saptāhau / saptāhā¹
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
呼格 सप्ताह
saptāha
सप्ताहौ / सप्ताहा¹
saptāhau / saptāhā¹
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
賓格 सप्ताहम्
saptāham
सप्ताहौ / सप्ताहा¹
saptāhau / saptāhā¹
सप्ताहान्
saptāhān
工具格 सप्ताहेन
saptāhena
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहैः / सप्ताहेभिः¹
saptāhaiḥ / saptāhebhiḥ¹
與格 सप्ताहाय
saptāhāya
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
奪格 सप्ताहात्
saptāhāt
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
屬格 सप्ताहस्य
saptāhasya
सप्ताहयोः
saptāhayoḥ
सप्ताहानाम्
saptāhānām
方位格 सप्ताहे
saptāhe
सप्ताहयोः
saptāhayoḥ
सप्ताहेषु
saptāheṣu
備注
  • ¹吠陀

派生語彙

[编辑]

延伸閱讀

[编辑]