跳转到内容

शर्करा

維基詞典,自由的多語言詞典

印地语

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

词源

[编辑]

古典借詞,源自梵語 शर्करा (śárkarā)शक्कर (śakkar)同源對似詞

发音

[编辑]

名词

[编辑]

शर्करा (śarkarāf (烏爾都語寫法 شرکرا)

  1. (正式)
    近義詞: चीनी (cīnī)शक्कर (śakkar)
  2. (化學) 蔗糖

变格

[编辑]

参考资料

[编辑]

梵语

[编辑]

其他形式

[编辑]

词源

[编辑]

源自原始印度-雅利安語 *śárkaraH,源自原始印度-伊朗語 *ćárkaraH,源自原始印歐語 *ḱorkeh₂ (砂礫,碎石)。與古希臘語 κρόκη (krókē, 礫石,鵝卵石)同源。

名词

[编辑]

शर्करा (śárkarāf

  1. (usually複數形式) 砂礫碎石
  2. 腎結石
  3. 的變
  4. 耳垢的變硬
  5. 砂糖
  6. 陶瓷碎片
  7. 棉花糖楓糖

变格

[编辑]
शर्करा (śárkarā)的陰性ā-詞幹變格
單數 雙數 複數
主格 शर्करा
śárkarā
शर्करे
śárkare
शर्कराः
śárkarāḥ
呼格 शर्करे
śárkare
शर्करे
śárkare
शर्कराः
śárkarāḥ
賓格 शर्कराम्
śárkarām
शर्करे
śárkare
शर्कराः
śárkarāḥ
工具格 शर्करया / शर्करा¹
śárkarayā / śárkarā¹
शर्कराभ्याम्
śárkarābhyām
शर्कराभिः
śárkarābhiḥ
與格 शर्करायै
śárkarāyai
शर्कराभ्याम्
śárkarābhyām
शर्कराभ्यः
śárkarābhyaḥ
奪格 शर्करायाः / शर्करायै²
śárkarāyāḥ / śárkarāyai²
शर्कराभ्याम्
śárkarābhyām
शर्कराभ्यः
śárkarābhyaḥ
屬格 शर्करायाः / शर्करायै²
śárkarāyāḥ / śárkarāyai²
शर्करयोः
śárkarayoḥ
शर्कराणाम्
śárkarāṇām
方位格 शर्करायाम्
śárkarāyām
शर्करयोः
śárkarayoḥ
शर्करासु
śárkarāsu
備注
  • ¹吠陀
  • ²梵書

借詞

[编辑]

派生語彙

[编辑]