跳转到内容

शर्करा

維基詞典,自由的多語言詞典

印地语

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

词源

[编辑]

古典借詞,源自梵語 शर्करा (śárkarā)शक्कर (śakkar)同源對似詞

发音

[编辑]

名词

[编辑]

शर्करा (śarkarāf (烏爾都語寫法 شرکرا)

  1. (正式)
    近義詞:चीनी (cīnī)शक्कर (śakkar)
  2. (化學) 蔗糖

变格

[编辑]

参考资料

[编辑]

梵语

[编辑]

其他形式

[编辑]

词源

[编辑]

源自原始印度-雅利安語 *śárkaraH,源自原始印度-伊朗語 *ćárkaraH,源自原始印歐語 *ḱorkeh₂ (砂礫,碎石)。與古希臘語 κρόκη (krókē礫石,鵝卵石)同源。

名词

[编辑]

शर्करा (śárkarā) 詞幹f

  1. (常以複數形式) 砂礫碎石
  2. 腎結石
  3. 的變
  4. 耳垢的變硬
  5. 砂糖
  6. 陶瓷碎片
  7. 棉花糖楓糖

变格

[编辑]
陰性 ā-詞幹शर्करा 的變格
單數 雙數 複數
主格 शर्करा (śárkarā) शर्करे (śárkare) शर्कराः (śárkarāḥ)
呼格 शर्करे (śárkare) शर्करे (śárkare) शर्कराः (śárkarāḥ)
賓格 शर्कराम् (śárkarām) शर्करे (śárkare) शर्कराः (śárkarāḥ)
工具格 शर्करया (śárkarayā)
शर्करा¹ (śárkarā¹)
शर्कराभ्याम् (śárkarābhyām) शर्कराभिः (śárkarābhiḥ)
與格 शर्करायै (śárkarāyai) शर्कराभ्याम् (śárkarābhyām) शर्कराभ्यः (śárkarābhyaḥ)
奪格 शर्करायाः (śárkarāyāḥ)
शर्करायै² (śárkarāyai²)
शर्कराभ्याम् (śárkarābhyām) शर्कराभ्यः (śárkarābhyaḥ)
屬格 शर्करायाः (śárkarāyāḥ)
शर्करायै² (śárkarāyai²)
शर्करयोः (śárkarayoḥ) शर्कराणाम् (śárkarāṇām)
方位格 शर्करायाम् (śárkarāyām) शर्करयोः (śárkarayoḥ) शर्करासु (śárkarāsu)
  • ¹吠陀
  • ²梵書

借詞

[编辑]

派生語彙

[编辑]