跳转到内容

वेद

維基詞典,自由的多語言詞典

印地语

[编辑]

词源

[编辑]

借自梵語 वेद (veda)

发音

[编辑]

专有名词

[编辑]

वेद (vedm

  1. (印度教)吠陀》(印度教的根本经典)

变格

[编辑]

巴利语

[编辑]

其他形式

[编辑]

名词

[编辑]

वेद m

  1. veda (知识)天城文形式

变格

[编辑]

梵语

[编辑]

其他形式

[编辑]

发音

[编辑]

词源 1

[编辑]

源自词根विद् (vid),词元为वेत्ति (vetti知道,理解),其源自原始印歐語 *weyd-

名词

[编辑]

वेद (véda) 詞幹m

  1. 知识;对宗教仪式了解
    • 梨俱吠陀 8.19.5b
      यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
      यो नमसा सवध्वरः ॥
      yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye ।
      yo namasā svadhvaraḥ ।।
      祭品、燃料和仪式传统服侍于阿耆尼的凡人,
      和敬畏,擅长于牺牲,
  2. 吠陀
  3. 数字“四”的名字
  4. 感受
  5. = वृत्त (vṛtta) (异文वित्त (vitta)
变格
[编辑]
陽性 a-詞幹वेद 的變格
單數 雙數 複數
主格 वेदः (védaḥ) वेदौ (védau)
वेदा¹ (védā¹)
वेदाः (védāḥ)
वेदासः¹ (védāsaḥ¹)
呼格 वेद (véda) वेदौ (védau)
वेदा¹ (védā¹)
वेदाः (védāḥ)
वेदासः¹ (védāsaḥ¹)
賓格 वेदम् (védam) वेदौ (védau)
वेदा¹ (védā¹)
वेदान् (védān)
工具格 वेदेन (védena) वेदाभ्याम् (védābhyām) वेदैः (védaiḥ)
वेदेभिः¹ (védebhiḥ¹)
與格 वेदाय (védāya) वेदाभ्याम् (védābhyām) वेदेभ्यः (védebhyaḥ)
奪格 वेदात् (védāt) वेदाभ्याम् (védābhyām) वेदेभ्यः (védebhyaḥ)
屬格 वेदस्य (védasya) वेदयोः (védayoḥ) वेदानाम् (védānām)
方位格 वेदे (véde) वेदयोः (védayoḥ) वेदेषु (védeṣu)
  • ¹吠陀

词源 2

[编辑]

源自词根√vid

名词

[编辑]

वेद (veda) 詞幹m

  1. 寻得取得
    सुवेद (su-veda) — 易于取得或找到的
变格
[编辑]
陽性 a-詞幹वेद 的變格
單數 雙數 複數
主格 वेदः (vedaḥ) वेदौ (vedau)
वेदा¹ (vedā¹)
वेदाः (vedāḥ)
वेदासः¹ (vedāsaḥ¹)
呼格 वेद (veda) वेदौ (vedau)
वेदा¹ (vedā¹)
वेदाः (vedāḥ)
वेदासः¹ (vedāsaḥ¹)
賓格 वेदम् (vedam) वेदौ (vedau)
वेदा¹ (vedā¹)
वेदान् (vedān)
工具格 वेदेन (vedena) वेदाभ्याम् (vedābhyām) वेदैः (vedaiḥ)
वेदेभिः¹ (vedebhiḥ¹)
與格 वेदाय (vedāya) वेदाभ्याम् (vedābhyām) वेदेभ्यः (vedebhyaḥ)
奪格 वेदात् (vedāt) वेदाभ्याम् (vedābhyām) वेदेभ्यः (vedebhyaḥ)
屬格 वेदस्य (vedasya) वेदयोः (vedayoḥ) वेदानाम् (vedānām)
方位格 वेदे (vede) वेदयोः (vedayoḥ) वेदेषु (vedeṣu)
  • ¹吠陀

词源 3

[编辑]

可能与√ve (编织或捆在一起)有关。

名词

[编辑]

वेद (vedá) 詞幹m

  1. 坚韧的草(कुश (kuśa)मुञ्ज (muñja))捆成的扫把(仪式中用于打扫,生圣火等)
变格
[编辑]
陽性 a-詞幹वेद 的變格
單數 雙數 複數
主格 वेदः (vedáḥ) वेदौ (vedaú)
वेदा¹ (vedā́¹)
वेदाः (vedā́ḥ)
वेदासः¹ (vedā́saḥ¹)
呼格 वेद (véda) वेदौ (védau)
वेदा¹ (védā¹)
वेदाः (védāḥ)
वेदासः¹ (védāsaḥ¹)
賓格 वेदम् (vedám) वेदौ (vedaú)
वेदा¹ (vedā́¹)
वेदान् (vedā́n)
工具格 वेदेन (vedéna) वेदाभ्याम् (vedā́bhyām) वेदैः (vedaíḥ)
वेदेभिः¹ (vedébhiḥ¹)
與格 वेदाय (vedā́ya) वेदाभ्याम् (vedā́bhyām) वेदेभ्यः (vedébhyaḥ)
奪格 वेदात् (vedā́t) वेदाभ्याम् (vedā́bhyām) वेदेभ्यः (vedébhyaḥ)
屬格 वेदस्य (vedásya) वेदयोः (vedáyoḥ) वेदानाम् (vedā́nām)
方位格 वेदे (vedé) वेदयोः (vedáyoḥ) वेदेषु (vedéṣu)
  • ¹吠陀

词源 4

[编辑]

专有名词

[编辑]

वेद (Vedam

  1. आयोद (āyoda)的一位徒弟的名字。

参考资料

[编辑]