跳转到内容

स्थावर

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自词根स्था (√sthā)[1]

发音[编辑]

形容词[编辑]

स्थावर (sthāvara)

  1. 固定的,静止[1]
  2. 稳定[1]
  3. 永恒[1]

名词[编辑]

स्थावर (sthāvaran

  1. 不动产[1]

变格[编辑]

स्थावर 的中性 a-词干变格
主格单数 स्थावरम् (sthāvaram)
属格单数 स्थावरस्य (sthāvarasya)
单数 双数 复数
主格 स्थावरम् (sthāvaram) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
呼格 स्थावर (sthāvara) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
宾格 स्थावरम् (sthāvaram) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
工具格 स्थावरेण (sthāvareṇa) स्थावराभ्याम् (sthāvarābhyām) स्थावरैः (sthāvaraiḥ)
与格 स्थावराय (sthāvarāya) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
离格 स्थावरात् (sthāvarāt) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
属格 स्थावरस्य (sthāvarasya) स्थावरयोः (sthāvarayoḥ) स्थावराणाम् (sthāvarāṇām)
位格 स्थावरे (sthāvare) स्थावरयोः (sthāvarayoḥ) स्थावरेषु (sthāvareṣu)

衍生词汇[编辑]

(名词)

名词[编辑]

स्थावर (sthāvaram

  1. [1]
    近义词: गिरि (giri)पर्वत (parvata)

变格[编辑]

स्थावर 的阳性 a-词干变格
主格单数 स्थावरः (sthāvaraḥ)
属格单数 स्थावरस्य (sthāvarasya)
单数 双数 复数
主格 स्थावरः (sthāvaraḥ) स्थावरौ (sthāvarau) स्थावराः (sthāvarāḥ)
呼格 स्थावर (sthāvara) स्थावरौ (sthāvarau) स्थावराः (sthāvarāḥ)
宾格 स्थावरम् (sthāvaram) स्थावरौ (sthāvarau) स्थावरान् (sthāvarān)
工具格 स्थावरेण (sthāvareṇa) स्थावराभ्याम् (sthāvarābhyām) स्थावरैः (sthāvaraiḥ)
与格 स्थावराय (sthāvarāya) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
离格 स्थावरात् (sthāvarāt) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
属格 स्थावरस्य (sthāvarasya) स्थावरयोः (sthāvarayoḥ) स्थावराणाम् (sthāvarāṇām)
位格 स्थावरे (sthāvare) स्थावरयोः (sthāvarayoḥ) स्थावरेषु (sthāvareṣu)

派生语汇[编辑]

参考资料[编辑]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Haughton, Graves C. (1833) A Dictionary, Bengálí and Sanskrit, Explained in English, and Adapted for Students of Either Language[1], London: J. L. Cox & Son, 页2691