संतोष

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 संतोष (saṃtoṣa)

发音[编辑]

名词[编辑]

संतोष (santoṣm

  1. 满意满足

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

सम्- (sam-) +‎ तोष (toṣa)

发音[编辑]

名词[编辑]

संतोष (saṃtoṣam

  1. 满意满足
  2. 喜悦愉快

变格[编辑]

संतोष (saṃtoṣa)的阳性a-词干变格
单数 双数 复数
主格 संतोषः
saṃtoṣaḥ
संतोषौ
saṃtoṣau
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
呼格 संतोष
saṃtoṣa
संतोषौ
saṃtoṣau
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
宾格 संतोषम्
saṃtoṣam
संतोषौ
saṃtoṣau
संतोषान्
saṃtoṣān
工具格 संतोषेण
saṃtoṣeṇa
संतोषाभ्याम्
saṃtoṣābhyām
संतोषैः / संतोषेभिः¹
saṃtoṣaiḥ / saṃtoṣebhiḥ¹
与格 संतोषाय
saṃtoṣāya
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
夺格 संतोषात्
saṃtoṣāt
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
属格 संतोषस्य
saṃtoṣasya
संतोषयोः
saṃtoṣayoḥ
संतोषाणाम्
saṃtoṣāṇām
方位格 संतोषे
saṃtoṣe
संतोषयोः
saṃtoṣayoḥ
संतोषेषु
saṃtoṣeṣu
备注
  • ¹吠陀

派生语汇[编辑]