शृगाल

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

其他文字系统[编辑]

词源[编辑]

据说本义为“嗥叫者”,源自一拟声动词。参见सृगाल (sṛgāla)

发音[编辑]

名词[编辑]

शृगाल (śṛgālam

变格[编辑]

शृगाल 的阳性 a-词干变格
主格单数 शृगालः (śṛgālaḥ)
属格单数 शृगालस्य (śṛgālasya)
单数 双数 复数
主格 शृगालः (śṛgālaḥ) शृगालौ (śṛgālau) शृगालाः (śṛgālāḥ)
呼格 शृगाल (śṛgāla) शृगालौ (śṛgālau) शृगालाः (śṛgālāḥ)
宾格 शृगालम् (śṛgālam) शृगालौ (śṛgālau) शृगालान् (śṛgālān)
工具格 शृगालेन (śṛgālena) शृगालाभ्याम् (śṛgālābhyām) शृगालैः (śṛgālaiḥ)
与格 शृगालाय (śṛgālāya) शृगालाभ्याम् (śṛgālābhyām) शृगालेभ्यः (śṛgālebhyaḥ)
离格 शृगालात् (śṛgālāt) शृगालाभ्याम् (śṛgālābhyām) शृगालेभ्यः (śṛgālebhyaḥ)
属格 शृगालस्य (śṛgālasya) शृगालयोः (śṛgālayoḥ) शृगालानाम् (śṛgālānām)
位格 शृगाले (śṛgāle) शृगालयोः (śṛgālayoḥ) शृगालेषु (śṛgāleṣu)

派生语汇[编辑]

  • 马来语: serigala ()
  • 泰语: ศิคาล (sì-kaan, 狐狸)

参考资料[编辑]

  • Monier Williams (1899), “शृगाल”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1245
  • Wilson, Horace (1832): A Dictionary in Sanscrit and English Translated Amended and Enlarged from an Original Compilation Prepared by Learned for the College Fort William
  • Oxford English Dictionary, 1884–1928, and First Supplement, 1933.