शृकाल

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

名词[编辑]

शृकाल (śṛkālam

变格[编辑]

शृकाल 的陽性 a-詞幹變格
主格單數 शृकालः (śṛkālaḥ)
屬格單數 शृकालस्य (śṛkālasya)
單數 雙數 複數
主格 शृकालः (śṛkālaḥ) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
呼格 शृकाल (śṛkāla) शृकालौ (śṛkālau) शृकालाः (śṛkālāḥ)
賓格 शृकालम् (śṛkālam) शृकालौ (śṛkālau) शृकालान् (śṛkālān)
工具格 शृकालेन (śṛkālena) शृकालाभ्याम् (śṛkālābhyām) शृकालैः (śṛkālaiḥ)
與格 शृकालाय (śṛkālāya) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
離格 शृकालात् (śṛkālāt) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
屬格 शृकालस्य (śṛkālasya) शृकालयोः (śṛkālayoḥ) शृकालानाम् (śṛkālānām)
位格 शृकाले (śṛkāle) शृकालयोः (śṛkālayoḥ) शृकालेषु (śṛkāleṣu)

参考资料[编辑]