शालि

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

Michael Witzel认为源自底层语言

名词[编辑]

शालि (śālim

  1. 大米
  2. 米粒
    • दशकुमारचरितम् दण्डिनः:
      साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
      sākanyā tāngandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra
  3. 米饭

变格[编辑]

शालि (śāli)的阳性i-词干变格
单数 双数 复数
主格 शालिः
śāliḥ
शाली
śālī
शालयः
śālayaḥ
呼格 शाले
śāle
शाली
śālī
शालयः
śālayaḥ
宾格 शालिम्
śālim
शाली
śālī
शालीन्
śālīn
工具格 शालिना / शाल्या¹
śālinā / śālyā¹
शालिभ्याम्
śālibhyām
शालिभिः
śālibhiḥ
与格 शालये / शाल्ये²
śālaye / śālye²
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
夺格 शालेः / शाल्यः²
śāleḥ / śālyaḥ²
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
属格 शालेः / शाल्यः²
śāleḥ / śālyaḥ²
शाल्योः
śālyoḥ
शालीनाम्
śālīnām
方位格 शालौ
śālau
शाल्योः
śālyoḥ
शालिषु
śāliṣu
备注
  • ¹吠陀
  • ²较不常见

派生语汇[编辑]

  • 巴利语: sāli
  • 汉语: 舍利
  • 马拉地语: साळ (sāḷ)
  • 古吉拉特语: સાળ (sāḷ)

参考资料[编辑]