शालि

維基詞典,自由的多語言詞典

梵语[编辑]

词源[编辑]

Michael Witzel认为源自底層語言

名词[编辑]

शालि (śālim

  1. 大米
  2. 米粒
    • दशकुमारचरितम् दण्डिनः:
      साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
      sākanyā tāngandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra
  3. 米饭

变格[编辑]

शालि (śāli)的陽性i-詞幹變格
單數 雙數 複數
主格 शालिः
śāliḥ
शाली
śālī
शालयः
śālayaḥ
呼格 शाले
śāle
शाली
śālī
शालयः
śālayaḥ
賓格 शालिम्
śālim
शाली
śālī
शालीन्
śālīn
工具格 शालिना / शाल्या¹
śālinā / śālyā¹
शालिभ्याम्
śālibhyām
शालिभिः
śālibhiḥ
與格 शालये / शाल्ये²
śālaye / śālye²
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
奪格 शालेः / शाल्यः²
śāleḥ / śālyaḥ²
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
屬格 शालेः / शाल्यः²
śāleḥ / śālyaḥ²
शाल्योः
śālyoḥ
शालीनाम्
śālīnām
方位格 शालौ
śālau
शाल्योः
śālyoḥ
शालिषु
śāliṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙[编辑]

  • 巴利語: sāli
  • 漢語: 舍利
  • 馬拉地語: साळ (sāḷ)
  • 古吉拉特語: સાળ (sāḷ)

参考资料[编辑]