व्रीहि

维基词典,自由的多语言词典
参见:वराह

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

可能借自一达罗毗荼语系语言(对比原始达罗毗荼语 *wariñci (水稻,大米));或根据魏策尔所说,借自一未知的南亚语言,可能属于南亚语系,参见原始孟-高棉语 *sruʔ (稻田)(可能被借入原始汉藏语 *b-ras原始南岛语 *bəʀas),而达罗毗荼语系词汇借自另一变体。[1]

伊朗语支古希腊语闪米特语族中都有相关的词汇。参见中古波斯语 blnj

发音[编辑]

名词[编辑]

व्रीहि (vrīhím

  1. 水稻
  2. (复数形式) 大米
  3. 稻田
  4. 雨季成熟的水稻
  5. 泛指谷物

变格[编辑]

व्रीहि 的阳性 i-词干变格
主格单数 व्रीहिः (vrīhiḥ)
属格单数 व्रीहेः (vrīheḥ)
单数 双数 复数
主格 व्रीहिः (vrīhiḥ) व्रीही (vrīhī) व्रीहयः (vrīhayaḥ)
呼格 व्रीहे (vrīhe) व्रीही (vrīhī) व्रीहयः (vrīhayaḥ)
宾格 व्रीहिम् (vrīhim) व्रीही (vrīhī) व्रीहीन् (vrīhīn)
工具格 व्रीहिणा (vrīhiṇā) व्रीहिभ्याम् (vrīhibhyām) व्रीहिभिः (vrīhibhiḥ)
与格 व्रीहये (vrīhaye) व्रीहिभ्याम् (vrīhibhyām) व्रीहिभ्यः (vrīhibhyaḥ)
离格 व्रीहेः (vrīheḥ) व्रीहिभ्याम् (vrīhibhyām) व्रीहिभ्यः (vrīhibhyaḥ)
属格 व्रीहेः (vrīheḥ) व्रीह्योः (vrīhyoḥ) व्रीहीणाम् (vrīhīṇām)
位格 व्रीहौ (vrīhau) व्रीह्योः (vrīhyoḥ) व्रीहिषु (vrīhiṣu)

派生语汇[编辑]

  • 僧加罗语: වී ()
  • 迪维希语: ވީ‎ (vī‎)

参考资料[编辑]

  1. Witzel 1999, page 27