वेश्या

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 वेश्या (veśyā)

发音[编辑]

名词[编辑]

वेश्या (veśyāf

  1. 妓女
    近义词: गणिका (gaṇikā)ख़ानगी (xāngī)रंडी (raṇḍī)

变格[编辑]

派生词[编辑]

梵语[编辑]

词源[编辑]

来自词根वेश् (veś)वेस् (ves)

发音[编辑]

名词[编辑]

वेश्या (veśyāf

  1. 妓女
    近义词: गणिका (gaṇikā)

变格[编辑]

वेश्या (veśyā)的阴性ā-词干变格
单数 双数 复数
主格 वेश्या
veśyā
वेश्ये
veśye
वेश्याः
veśyāḥ
呼格 वेश्ये
veśye
वेश्ये
veśye
वेश्याः
veśyāḥ
宾格 वेश्याम्
veśyām
वेश्ये
veśye
वेश्याः
veśyāḥ
工具格 वेश्यया / वेश्या¹
veśyayā / veśyā¹
वेश्याभ्याम्
veśyābhyām
वेश्याभिः
veśyābhiḥ
与格 वेश्यायै
veśyāyai
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
夺格 वेश्यायाः
veśyāyāḥ
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
属格 वेश्यायाः
veśyāyāḥ
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
方位格 वेश्यायाम्
veśyāyām
वेश्ययोः
veśyayoḥ
वेश्यासु
veśyāsu
备注
  • ¹吠陀