वेश्या

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

借自梵語 वेश्या (veśyā)

發音[编辑]

名詞[编辑]

वेश्या (veśyāf

  1. 妓女
    近義詞: गणिका (gaṇikā)ख़ानगी (xāngī)रंडी (raṇḍī)

變格[编辑]

派生詞[编辑]

梵語[编辑]

詞源[编辑]

來自詞根वेश् (veś)वेस् (ves)

發音[编辑]

名詞[编辑]

वेश्या (veśyāf

  1. 妓女
    近義詞: गणिका (gaṇikā)

變格[编辑]

वेश्या (veśyā)的陰性ā-詞幹變格
單數 雙數 複數
主格 वेश्या
veśyā
वेश्ये
veśye
वेश्याः
veśyāḥ
呼格 वेश्ये
veśye
वेश्ये
veśye
वेश्याः
veśyāḥ
賓格 वेश्याम्
veśyām
वेश्ये
veśye
वेश्याः
veśyāḥ
工具格 वेश्यया / वेश्या¹
veśyayā / veśyā¹
वेश्याभ्याम्
veśyābhyām
वेश्याभिः
veśyābhiḥ
與格 वेश्यायै
veśyāyai
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
奪格 वेश्यायाः
veśyāyāḥ
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
屬格 वेश्यायाः
veśyāyāḥ
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
方位格 वेश्यायाम्
veśyāyām
वेश्ययोः
veśyayoḥ
वेश्यासु
veśyāsu
備注
  • ¹吠陀