वारि

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

वारि (vā́ri) (n

  1. water(水)
  2. rain(雨)
  3. fluid(液体), fluidity(流动性)

变格[编辑]

वारि 的中性 i-词干变格
主格单数 वारि (vāri)
属格单数 वारिणः (vāriṇaḥ)
单数 双数 复数
主格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
呼格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
宾格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
工具格 वारिणा (vāriṇā) वारिभ्याम् (vāribhyām) वारिभिः (vāribhiḥ)
与格 वारिणे (vāriṇe) वारिभ्याम् (vāribhyām) वारिभ्यः (vāribhyaḥ)
离格 वारिणः (vāriṇaḥ) वारिभ्याम् (vāribhyām) वारिभ्यः (vāribhyaḥ)
属格 वारिणः (vāriṇaḥ) वारिणोः (vāriṇoḥ) वारीणाम् (vārīṇām)
位格 वारिणि (vāriṇi) वारिणोः (vāriṇoḥ) वारिषु (vāriṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 943