वात

维基词典,自由的多语言词典

古古吉拉特语[编辑]

词源[编辑]

源自梵语 वार्त्ता (vārttā)

名词[编辑]

वात (vāta)

  1. 故事事情

其他写法[编辑]

派生语汇[编辑]

  • 古吉拉特语: વાત (vāt)

巴利语[编辑]

其他字体[编辑]

名词[编辑]

वात m

  1. vāta天城文形式

变格[编辑]

梵语[编辑]

其他写法[编辑]

词源1[编辑]

源自原始印度-伊朗语 *HwáHatas (),源自原始印欧语 *h₂wéh₁-n̥t-os ()。与阿维斯陀语 𐬬𐬁𐬙𐬀 (vāta), 波斯语 باد (bâd), 古希腊语 ἀείς (aeís), 拉丁语 ventus, 英语 wind同源。

发音[编辑]

名词[编辑]

वात (vā́tam[1]

  1. 空气
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.78.7:
      यथा वातः पुष्करिणीं समिङ्गयति सर्वतः।
      एवा ते गर्भ एजतु निरैतु दशमास्यः ॥
      yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ.
      evā te garbha ejatu niraitu daśamāsyaḥ .
      Just like the wind on every side ruffles a pool of lotuses,
      So stir in thee the babe unborn, so may the ten-month babe descend.
  2. 风神
  3. 身体发出的风
  4. 作为人身体体液的风或空气
  5. 风或空气所导致的病态表现,如胀气、痛风、风湿

变格[编辑]

वात (vā́ta)的阳性a-词干变格
单数 双数 复数
主格 वातः
vā́taḥ
वातौ
vā́tau
वाताः / वातासः¹
vā́tāḥ / vā́tāsaḥ¹
呼格 वात
vā́ta
वातौ
vā́tau
वाताः / वातासः¹
vā́tāḥ / vā́tāsaḥ¹
宾格 वातम्
vā́tam
वातौ
vā́tau
वातान्
vā́tān
工具格 वातेन
vā́tena
वाताभ्याम्
vā́tābhyām
वातैः / वातेभिः¹
vā́taiḥ / vā́tebhiḥ¹
与格 वाताय
vā́tāya
वाताभ्याम्
vā́tābhyām
वातेभ्यः
vā́tebhyaḥ
夺格 वातात्
vā́tāt
वाताभ्याम्
vā́tābhyām
वातेभ्यः
vā́tebhyaḥ
属格 वातस्य
vā́tasya
वातयोः
vā́tayoḥ
वातानाम्
vā́tānām
方位格 वाते
vā́te
वातयोः
vā́tayoḥ
वातेषु
vā́teṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 赫鲁普拉克里特语:
  • 摩揭陀普拉克里特语:
  • 马哈拉施特拉普拉克里特语: 𑀯𑀸𑀬 (vāya)
  • 白夏基普拉克里特语:
  • 巴利语: vāta

派生词[编辑]

借词[编辑]

参见[编辑]

词源2[编辑]

源自原始印度-雅利安语 *wáHtas,源自原始印度-伊朗语 *wáHtas,源自原始印欧语 *weh₂t-。与古爱尔兰语 fáith, 古诺尔斯语 Óðinn (奥丁), 哥特语 𐍅𐍉𐌳𐍃 (wōds), 古英语 wōd (疯狂的)英语 wode)同源。

形容词[编辑]

वात (vā́ta)[2]

  1. 受伤

派生词[编辑]

参考资料[编辑]

  1. Monier Williams (1899), “वात”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页0934
  2. Monier Williams (1899), “वात”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页0939