वधू

维基词典,自由的多语言词典

梵语[编辑]

其他文字[编辑]

词源[编辑]

继承原始印度-雅利安语 *wadʰúHs继承原始印度-伊朗语 *wadʰúHs继承原始印欧语 *wedʰ-úHs,源自 *wedʰ- (绑定;带领)

发音[编辑]

名词[编辑]

वधू (vadhū́f

  1. 新娘
  2. 媳妇
  3. 较年轻的女性亲属
  4. 雌性动物(尤指牛和马)

变格[编辑]

वधू (vadhū́)的阴性ū-词干变格
单数 双数 复数
主格 वधूः
vadhū́ḥ
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वध्वः / वधूः¹
vadhvàḥ / vadhū́ḥ¹
呼格 वधु
vádhu
वध्वौ / वधू¹
vádhvau / vadhū́¹
वध्वः / वधूः¹
vádhvaḥ / vádhūḥ¹
宾格 वधूम्
vadhū́m
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वधूः
vadhū́ḥ
工具格 वध्वा
vadhvā̀
वधूभ्याम्
vadhū́bhyām
वधूभिः
vadhū́bhiḥ
与格 वध्वै
vadhvaì
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
夺格 वध्वाः
vadhvā̀ḥ
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
属格 वध्वाः
vadhvā̀ḥ
वध्वोः
vadhvòḥ
वधूनाम्
vadhū́nām
方位格 वध्वाम्
vadhvā̀m
वध्वोः
vadhvòḥ
वधूषु
vadhū́ṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 马哈拉施特拉普拉克里特语: 𑀯𑀳𑀽 (vahū)
  • 巴利语: vadhū
  • 首罗犀那语: 𑀯𑀳𑀽 (vahū), 𑀯𑀥𑀽 (vadhū)
    • 印度斯坦语: