跳转到内容

वधू

維基詞典,自由的多語言詞典

梵語

[编辑]

其他文字

[编辑]

詞源

[编辑]

繼承原始印度-雅利安語 *wadʰúHs繼承原始印度-伊朗語 *wadʰúHs繼承原始印歐語 *wedʰ-úHs,源自 *wedʰ- (綁定;帶領)

發音

[编辑]

名詞

[编辑]

वधू (vadhū́) 詞幹f

  1. 新娘
  2. 媳婦
  3. 較年輕的女性親屬
  4. 雌性動物(尤指牛和馬)

變格

[编辑]
陰性 ū-詞幹वधू 的變格
單數 雙數 複數
主格 वधूः (vadhū́ḥ) वध्वौ (vadhvaù)
वधू¹ (vadhū́¹)
वध्वः (vadhvàḥ)
वधूः¹ (vadhū́ḥ¹)
呼格 वधु (vádhu) वध्वौ (vádhvau)
वधू¹ (vádhū¹)
वध्वः (vádhvaḥ)
वधूः¹ (vádhūḥ¹)
賓格 वधूम् (vadhū́m) वध्वौ (vadhvaù)
वधू¹ (vadhū́¹)
वधूः (vadhū́ḥ)
工具格 वध्वा (vadhvā́) वधूभ्याम् (vadhū́bhyām) वधूभिः (vadhū́bhiḥ)
與格 वध्वै (vadhvaí) वधूभ्याम् (vadhū́bhyām) वधूभ्यः (vadhū́bhyaḥ)
奪格 वध्वाः (vadhvā́ḥ)
वध्वै² (vadhvaí²)
वधूभ्याम् (vadhū́bhyām) वधूभ्यः (vadhū́bhyaḥ)
屬格 वध्वाः (vadhvā́ḥ)
वध्वै² (vadhvaí²)
वध्वोः (vadhvóḥ) वधूनाम् (vadhū́nām)
方位格 वध्वाम् (vadhvā́m) वध्वोः (vadhvóḥ) वधूषु (vadhū́ṣu)
  • ¹吠陀
  • ²梵書

派生語彙

[编辑]
  • 馬哈拉施特拉普拉克里特語: 𑀯𑀳𑀽 (vahū)
  • 巴利語: vadhū
  • 首羅犀那語: 𑀯𑀳𑀽 (vahū)𑀯𑀥𑀽 (vadhū)
    • 印度斯坦語: