रक्षस्

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

源自原始印度-伊朗语 *(H)ráćšas,源自原始印欧语 *h₂rétḱ-os (毁灭)。与阿维斯陀语 𐬭𐬀𐬱𐬀𐬵 (rašah)同源。

印地语文献中的民间词源理论试图将词义“恶魔”与词根रक्ष् (rakṣ, 保护)关联起来,因为有恶魔需要使用宗教仪式来祛除的说法。

发音[编辑]

名词[编辑]

रक्षस् (rákṣasn

  1. 伤害损害

变格[编辑]

रक्षस् (rákṣas)的中性as-词干变格
单数 双数 复数
主格 रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
呼格 रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
宾格 रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
工具格 रक्षसा
rákṣasā
रक्षोभ्याम्
rákṣobhyām
रक्षोभिः
rákṣobhiḥ
与格 रक्षसे
rákṣase
रक्षोभ्याम्
rákṣobhyām
रक्षोभ्यः
rákṣobhyaḥ
夺格 रक्षसः
rákṣasaḥ
रक्षोभ्याम्
rákṣobhyām
रक्षोभ्यः
rákṣobhyaḥ
属格 रक्षसः
rákṣasaḥ
रक्षसोः
rákṣasoḥ
रक्षसाम्
rákṣasām
方位格 रक्षसि
rákṣasi
रक्षसोः
rákṣasoḥ
रक्षःसु
rákṣaḥsu

派生语汇[编辑]

  • 巴利语: rakkha

名词[编辑]

रक्षस् (rákṣas rakṣásm n

  1. 恶灵恶魔邪恶的存在
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.4:
      वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
      vi vṛkṣānhantyuta hanti rakṣaso viśvaṃ bibhāya bhuvanaṃ mahāvadhāt .
      他将树砍断,他杀戮恶魔:所有生灵都惧怕挥舞着强力武器的他。

变格[编辑]

रक्षस् (rakṣás)的阳性as-词干变格
单数 双数 复数
主格 रक्षाः
rakṣā́ḥ
रक्षसौ / रक्षसा¹
rakṣásau / rakṣásā¹
रक्षसः / रक्षाः¹
rakṣásaḥ / rakṣā́ḥ¹
呼格 रक्षः
rakṣáḥ
रक्षसौ / रक्षसा¹
rákṣasau / rákṣasā¹
रक्षसः / रक्षाः¹
rákṣasaḥ / rákṣāḥ¹
宾格 रक्षसम् / रक्षाम्¹
rakṣásam / rakṣā́m¹
रक्षसौ / रक्षसा¹
rakṣásau / rakṣásā¹
रक्षसः / रक्षाः¹
rakṣásaḥ / rakṣā́ḥ¹
工具格 रक्षसा
rakṣásā
रक्षोभ्याम्
rakṣóbhyām
रक्षोभिः
rakṣóbhiḥ
与格 रक्षसे
rakṣáse
रक्षोभ्याम्
rakṣóbhyām
रक्षोभ्यः
rakṣóbhyaḥ
夺格 रक्षसः
rakṣásaḥ
रक्षोभ्याम्
rakṣóbhyām
रक्षोभ्यः
rakṣóbhyaḥ
属格 रक्षसः
rakṣásaḥ
रक्षसोः
rakṣásoḥ
रक्षसाम्
rakṣásām
方位格 रक्षसि
rakṣási
रक्षसोः
rakṣásoḥ
रक्षःसु
rakṣáḥsu
备注
  • ¹吠陀

衍生词汇[编辑]

派生语汇[编辑]