यमराज

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 यमराज (yamarāja)

发音[编辑]

专有名词[编辑]

यमराज (yamrājm

  1. (印度教佛教) 阎罗阎王阎罗王
    近义词: यम (yam)

变格[编辑]

梵语[编辑]

其他字体[编辑]

词源[编辑]

继承原始印度-雅利安语 *yámHas-Hrā́ȷ́ā,源自原始印度-伊朗语 *yámHas-Hrā́ȷ́ā

发音[编辑]

专有名词[编辑]

यमराज (yamarājam

  1. 阎罗阎王阎罗王

变格[编辑]

यमराज (yamarāja)的阳性a-词干变格
单数 双数 复数
主格 यमराजः
yamarājaḥ
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
呼格 यमराज
yamarāja
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
宾格 यमराजम्
yamarājam
यमराजौ
yamarājau
यमराजान्
yamarājān
工具格 यमराजेन
yamarājena
यमराजाभ्याम्
yamarājābhyām
यमराजैः / यमराजेभिः¹
yamarājaiḥ / yamarājebhiḥ¹
与格 यमराजाय
yamarājāya
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
夺格 यमराजात्
yamarājāt
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
属格 यमराजस्य
yamarājasya
यमराजयोः
yamarājayoḥ
यमराजानाम्
yamarājānām
方位格 यमराजे
yamarāje
यमराजयोः
yamarājayoḥ
यमराजेषु
yamarājeṣu
备注
  • ¹吠陀

派生语汇[编辑]