भल्लूक

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自भल्ल (bhalla, ) + -क (-ka)

发音[编辑]

名词[编辑]

भल्लूक (bhallūkam

变格[编辑]

भल्लूक (bhallūka)的阳性a-词干变格
单数 双数 复数
主格 भल्लूकः
bhallūkaḥ
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
呼格 भल्लूक
bhallūka
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
宾格 भल्लूकम्
bhallūkam
भल्लूकौ
bhallūkau
भल्लूकान्
bhallūkān
工具格 भल्लूकेन
bhallūkena
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकैः / भल्लूकेभिः¹
bhallūkaiḥ / bhallūkebhiḥ¹
与格 भल्लूकाय
bhallūkāya
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
夺格 भल्लूकात्
bhallūkāt
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
属格 भल्लूकस्य
bhallūkasya
भल्लूकयोः
bhallūkayoḥ
भल्लूकानाम्
bhallūkānām
方位格 भल्लूके
bhallūke
भल्लूकयोः
bhallūkayoḥ
भल्लूकेषु
bhallūkeṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 印地语: भालू (bhālū)
  • 尼泊尔语: भालू (bhālū)