बोधिसत्त्व

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自बोधि (bodhí, 完全的知识) + सत्त्व (sattvá, 本质)

发音[编辑]

名词[编辑]

बोधिसत्त्व (bodhi-sattvam (古典梵语)

  1. (佛教) 菩萨
  2. “本质是完全知识者”,追求完全知识者(即修行者)
  3. 一位诗人的名字

变格[编辑]

बोधिसत्त्व 的阳性 a-词干变格
主格单数 बोधिसत्त्वः (bodhisattvaḥ)
属格单数 बोधिसत्त्वस्य (bodhisattvasya)
单数 双数 复数
主格 बोधिसत्त्वः (bodhisattvaḥ) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वाः (bodhisattvāḥ)
呼格 बोधिसत्त्व (bodhisattva) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वाः (bodhisattvāḥ)
宾格 बोधिसत्त्वम् (bodhisattvam) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वान् (bodhisattvān)
工具格 बोधिसत्त्वेन (bodhisattvena) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वैः (bodhisattvaiḥ)
与格 बोधिसत्त्वाय (bodhisattvāya) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वेभ्यः (bodhisattvebhyaḥ)
离格 बोधिसत्त्वात् (bodhisattvāt) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वेभ्यः (bodhisattvebhyaḥ)
属格 बोधिसत्त्वस्य (bodhisattvasya) बोधिसत्त्वयोः (bodhisattvayoḥ) बोधिसत्त्वानाम् (bodhisattvānām)
位格 बोधिसत्त्वे (bodhisattve) बोधिसत्त्वयोः (bodhisattvayoḥ) बोधिसत्त्वेषु (bodhisattveṣu)

派生语汇[编辑]

参考资料[编辑]