प्रातःकाल

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自प्रातर् (prātar, 在早晨) +‎ काल (kāla, 时间)

发音[编辑]

名词[编辑]

प्रातःकाल (prātaḥkālam

  1. 早晨黎明

变格[编辑]

प्रातःकाल (prātaḥkāla)的阳性a-词干变格
单数 双数 复数
主格 प्रातःकालः
prātaḥkālaḥ
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
呼格 प्रातःकाल
prātaḥkāla
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
宾格 प्रातःकालम्
prātaḥkālam
प्रातःकालौ
prātaḥkālau
प्रातःकालान्
prātaḥkālān
工具格 प्रातःकालेन
prātaḥkālena
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालैः / प्रातःकालेभिः¹
prātaḥkālaiḥ / prātaḥkālebhiḥ¹
与格 प्रातःकालाय
prātaḥkālāya
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
夺格 प्रातःकालात्
prātaḥkālāt
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
属格 प्रातःकालस्य
prātaḥkālasya
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालानाम्
prātaḥkālānām
方位格 प्रातःकाले
prātaḥkāle
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालेषु
prātaḥkāleṣu
备注
  • ¹吠陀