प्रातःकाल

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自प्रातर् (prātar, 在早晨) +‎ काल (kāla, 時間)

发音[编辑]

名词[编辑]

प्रातःकाल (prātaḥkālam

  1. 早晨黎明

变格[编辑]

प्रातःकाल (prātaḥkāla)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रातःकालः
prātaḥkālaḥ
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
呼格 प्रातःकाल
prātaḥkāla
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
賓格 प्रातःकालम्
prātaḥkālam
प्रातःकालौ
prātaḥkālau
प्रातःकालान्
prātaḥkālān
工具格 प्रातःकालेन
prātaḥkālena
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालैः / प्रातःकालेभिः¹
prātaḥkālaiḥ / prātaḥkālebhiḥ¹
與格 प्रातःकालाय
prātaḥkālāya
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
奪格 प्रातःकालात्
prātaḥkālāt
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
屬格 प्रातःकालस्य
prātaḥkālasya
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालानाम्
prātaḥkālānām
方位格 प्रातःकाले
prātaḥkāle
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालेषु
prātaḥkāleṣu
備注
  • ¹吠陀