पुत्री

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 पुत्री (putrī)

发音[编辑]

名词[编辑]

पुत्री (putrīf (阳性 पुत्र,乌尔都语写法 پتری)

  1. 女儿

变格[编辑]

近义词[编辑]

参考资料[编辑]

梵语[编辑]

其他文字[编辑]

词源[编辑]

源自 पुत्र (putra, 儿子) +‎ -ई (, 阴性后缀)

名词[编辑]

पुत्री (putrīf

  1. 女儿

变格[编辑]

पुत्री 的阴性 ī-词干变格
主格单数 पुत्री (putrī)
属格单数 पुत्र्याः (putryāḥ)
单数 双数 复数
主格 पुत्री (putrī) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
呼格 पुत्रि (putri) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
宾格 पुत्रीम् (putrīm) पुत्र्यौ (putryau) पुत्रीः (putrīḥ)
工具格 पुत्र्या (putryā) पुत्रीभ्याम् (putrībhyām) पुत्रीभिः (putrībhiḥ)
与格 पुत्र्यै (putryai) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
离格 पुत्र्याः (putryāḥ) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
属格 पुत्र्याः (putryāḥ) पुत्र्योः (putryoḥ) पुत्रीनाम् (putrīnām)
位格 पुत्र्याम् (putryām) पुत्र्योः (putryoḥ) पुत्रीषु (putrīṣu)

相关词汇[编辑]

派生语汇[编辑]