नील

维基词典,自由的多语言词典

博杰普尔语[编辑]

词源[编辑]

来自梵语 नील (nīla)

名词[编辑]

नील (nīlm

  1. 靛蓝

印地语[编辑]

词源[编辑]

源自梵语 नील (nīla)

发音[编辑]

名词[编辑]

नील (nīlm (乌尔都语写法 نیل)

  1. 蓝色靛蓝
  2. (植物) 靛蓝

形容词[编辑]

नील (nīl) (乌尔都语 نیل)

  1. 蓝色

参见[编辑]

巴利语[编辑]

其他字体[编辑]

形容词[编辑]

नील (nīla)

  1. nīla的天城文形。

梵语[编辑]

其他字体[编辑]

发音[编辑]

形容词[编辑]

नील (nīla)

  1. 暗色
    1. 靛蓝
    2. 深绿
    3. 黑色

变格[编辑]

नील 的阳性 a-词干变格
主格单数 नीलः (nīlaḥ)
属格单数 नीलस्य (nīlasya)
单数 双数 复数
主格 नीलः (nīlaḥ) नीलौ (nīlau) नीलाः (nīlāḥ)
呼格 नील (nīla) नीलौ (nīlau) नीलाः (nīlāḥ)
宾格 नीलम् (nīlam) नीलौ (nīlau) नीलान् (nīlān)
工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
与格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
离格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
属格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)
नील 的阴性 ā-词干变格
主格单数 नीला (nīlā)
属格单数 नीलायाः (nīlāyāḥ)
单数 双数 复数
主格 नीला (nīlā) नीले (nīle) नीलाः (nīlāḥ)
呼格 नीले (nīle) नीले (nīle) नीलाः (nīlāḥ)
宾格 नीलाम् (nīlām) नीले (nīle) नीलाः (nīlāḥ)
工具格 नीलया (nīlayā) नीलाभ्याम् (nīlābhyām) नीलाभिः (nīlābhiḥ)
与格 नीलायै (nīlāyai) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
离格 नीलायाः (nīlāyāḥ) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
属格 नीलायाः (nīlāyāḥ) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीलायाम् (nīlāyām) नीलयोः (nīlayoḥ) नीलासु (nīlāsu)
नील 的中性 a-词干变格
主格单数 नीलम् (nīlam)
属格单数 नीलस्य (nīlasya)
单数 双数 复数
主格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
呼格 नील (nīla) नीले (nīle) नीलानि (nīlāni)
宾格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
与格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
离格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
属格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)

派生语汇[编辑]

参考资料[编辑]