धूमकेतु

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

源自梵语 धूमकेतु (dhūmaketu),字面意思为“烟星”。

名词[编辑]

धूमकेतु (dhūmketum

  1. 彗星

变格[编辑]


变格


梵语[编辑]

名词[编辑]

धूमकेतु (dhūmaketum

  1. 彗星

变格[编辑]

धूमकेतु (dhūmaketu)的阳性u-词干变格
单数 双数 复数
主格 धूमकेतुः
dhūmaketuḥ
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
呼格 धूमकेतो
dhūmaketo
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
宾格 धूमकेतुम्
dhūmaketum
धूमकेतू
dhūmaketū
धूमकेतून्
dhūmaketūn
工具格 धूमकेतुना / धूमकेत्वा¹
dhūmaketunā / dhūmaketvā¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभिः
dhūmaketubhiḥ
与格 धूमकेतवे / धूमकेत्वे²
dhūmaketave / dhūmaketve²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
夺格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
属格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतूनाम्
dhūmaketūnām
方位格 धूमकेतौ
dhūmaketau
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतुषु
dhūmaketuṣu
备注
  • ¹吠陀
  • ²较不常见

派生语汇[编辑]