जिह्वा

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自原始印度-雅利安语 *ȷ́iźʰwáH,源自原始印度-伊朗语 *ȷ́iȷ́ʰwáH(对比卡姆卡塔-维利语 dić阿维斯陀语 𐬵𐬌𐬰𐬎𐬎𐬁 (hizuuā)波斯语 زبان (zabân)),源自原始印欧语 *dn̥ǵʰwéh₂s。与古典亚美尼亚语 լեզու (lezu)哥特语 𐍄𐌿𐌲𐌲𐍉 (tuggō)拉丁语 lingua教会斯拉夫语 ѩзꙑкъ (językŭ)古普鲁士语 insuwis英语 tongue同源。

发音[编辑]

名词[编辑]

जिह्वा (jihvā́f

  1. 舌头

变格[编辑]

जिह्वा (jihvā́)的阴性ā-词干变格
单数 双数 复数
主格 जिह्वा
jihvā́
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
呼格 जिह्वे
jíhve
जिह्वे
jíhve
जिह्वाः
jíhvāḥ
宾格 जिह्वाम्
jihvā́m
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
工具格 जिह्वया / जिह्वा¹
jihváyā / jihvā́¹
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभिः
jihvā́bhiḥ
与格 जिह्वायै
jihvā́yai
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
夺格 जिह्वायाः
jihvā́yāḥ
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
属格 जिह्वायाः
jihvā́yāḥ
जिह्वयोः
jihváyoḥ
जिह्वानाम्
jihvā́nām
方位格 जिह्वायाम्
jihvā́yām
जिह्वयोः
jihváyoḥ
जिह्वासु
jihvā́su
备注
  • ¹吠陀

借词[编辑]

  • 泰卢固语: జిహ్వ (jihva)
  • 图陆语: ಜಿಹ್ವೆ (jihve)

派生语汇[编辑]

  • Ardhamagadhi Prakrit: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 达尔德语:
    • 达梅里语: [script needed] (žip)
    • 多马基语: [script needed] (ǰiba)
    • 加瓦尔-巴蒂语: [script needed] (zib), [script needed] (zip)
    • 格兰加里语: [script needed] (zip)
    • 印度河科希斯坦语: [script needed] (zīb)
    • 卡拉米语: [script needed] (ǰib)
    • 卡拉什语: [script needed] (ǰip)
    • 克什米尔语: زؠو (zyav)
    • 科希斯坦希纳语: [script needed] (ǰib)
    • 东北帕沙伊语: [script needed] (zīp)
    • 西北帕沙伊语: [script needed] (ǰib)
    • 帕卢拉语: [script needed] (ǰhip)
    • 沙维语: [script needed] (žiba)
    • 希纳语: [script needed] (ǰip)
    • 舒马斯梯语: [script needed] (zīb)
    • Tirahi: [script needed] (ǰub)
    • 托瓦利语: [script needed] (ǰīb)
    • 沃塔普里-卡塔卡莱语: [script needed] (zib)
  • 赫鲁普拉克里特语:
  • 摩揭陀普拉克里特语: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 马哈拉施特拉普拉克里特语: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 巴利语: jivhā
  • 首罗犀那语: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)

参见[编辑]