跳转到内容

जिह्वा

維基詞典,自由的多語言詞典

梵语

[编辑]

其他形式

[编辑]

词源

[编辑]

源自原始印度-雅利安語 *ȷ́iźʰwáH,源自原始印度-伊朗語 *ȷ́iȷ́ʰwáH(對比卡姆卡塔-維利語 dić阿維斯陀語 𐬵𐬌𐬰𐬎𐬎𐬁 (hizuuā)波斯語 زبان (zabân)),源自原始印歐語 *dn̥ǵʰwéh₂s。與古典亞美尼亞語 լեզու (lezu)哥特語 𐍄𐌿𐌲𐌲𐍉 (tuggō)拉丁語 lingua教會斯拉夫語 ѩзꙑкъ (językŭ)古普魯士語 insuwis英語 tongue同源。

发音

[编辑]

名词

[编辑]

जिह्वा (jihvā́f

  1. 舌头

变格

[编辑]
जिह्वा (jihvā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 जिह्वा
jihvā́
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
呼格 जिह्वे
jíhve
जिह्वे
jíhve
जिह्वाः
jíhvāḥ
賓格 जिह्वाम्
jihvā́m
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
工具格 जिह्वया / जिह्वा¹
jihváyā / jihvā́¹
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभिः
jihvā́bhiḥ
與格 जिह्वायै
jihvā́yai
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
奪格 जिह्वायाः / जिह्वायै²
jihvā́yāḥ / jihvā́yai²
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
屬格 जिह्वायाः / जिह्वायै²
jihvā́yāḥ / jihvā́yai²
जिह्वयोः
jihváyoḥ
जिह्वानाम्
jihvā́nām
方位格 जिह्वायाम्
jihvā́yām
जिह्वयोः
jihváyoḥ
जिह्वासु
jihvā́su
備注
  • ¹吠陀
  • ²梵書

借詞

[编辑]
  • 泰盧固語: జిహ్వ (jihva)
  • 圖陸語: ಜಿಹ್ವೆ (jihve)

派生語彙

[编辑]
  • Ardhamagadhi Prakrit: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 達爾德語:
    • 達梅里語: [需要文字] (žip)
    • 多馬基語: [需要文字] (ǰiba)
    • 加瓦爾-巴蒂語: [需要文字] (zib), [需要文字] (zip)
    • 格蘭加里語: [需要文字] (zip)
    • 印度河科希斯坦語: [需要文字] (zīb)
    • 卡拉米語: [需要文字] (ǰib)
    • 卡拉什語: [需要文字] (ǰip)
    • 克什米爾語: زؠو (zyav)
    • 科希斯坦希納語: [需要文字] (ǰib)
    • 東北帕沙伊語: [需要文字] (zīp)
    • 西北帕沙伊語: [需要文字] (ǰib)
    • 帕盧拉語: [需要文字] (ǰhip)
    • 沙維語: [需要文字] (žiba)
    • 希納語: [需要文字] (ǰip)
    • 舒馬斯梯語: [需要文字] (zīb)
    • Tirahi: [需要文字] (ǰub)
    • 托瓦利語: [需要文字] (ǰīb)
    • 沃塔普里-卡塔卡萊語: [需要文字] (zib)
  • 赫魯普拉克里特語:
  • 摩揭陀普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 馬哈拉施特拉普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 巴利語: jivhā
  • 首羅犀那語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)

参见

[编辑]