跳转到内容

जिह्वा

維基詞典,自由的多語言詞典

梵语

[编辑]

其他形式

[编辑]

词源

[编辑]

源自原始印度-雅利安語 *ȷ́iźʰwáH,源自原始印度-伊朗語 *ȷ́iȷ́ʰwáH(對比卡姆卡塔-維利語 dić阿維斯陀語 𐬵𐬌𐬰𐬎𐬎𐬁 (hizuuā)波斯語 زبان (zabân)),源自原始印歐語 *dn̥ǵʰwéh₂s。與古典亞美尼亞語 լեզու (lezu)哥特語 𐍄𐌿𐌲𐌲𐍉 (tuggō)拉丁語 lingua古教會斯拉夫語 ѩзꙑкъ (językŭ)古普魯士語 insuwis英語 tongue同源。

发音

[编辑]

名词

[编辑]

जिह्वा (jihvā́) 詞幹f

  1. 舌头

变格

[编辑]
陰性 ā-詞幹जिह्वा 的變格
單數 雙數 複數
主格 जिह्वा (jihvā́) जिह्वे (jihvé) जिह्वाः (jihvā́ḥ)
呼格 जिह्वे (jíhve) जिह्वे (jíhve) जिह्वाः (jíhvāḥ)
賓格 जिह्वाम् (jihvā́m) जिह्वे (jihvé) जिह्वाः (jihvā́ḥ)
工具格 जिह्वया (jihváyā)
जिह्वा¹ (jihvā́¹)
जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभिः (jihvā́bhiḥ)
與格 जिह्वायै (jihvā́yai) जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभ्यः (jihvā́bhyaḥ)
奪格 जिह्वायाः (jihvā́yāḥ)
जिह्वायै² (jihvā́yai²)
जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभ्यः (jihvā́bhyaḥ)
屬格 जिह्वायाः (jihvā́yāḥ)
जिह्वायै² (jihvā́yai²)
जिह्वयोः (jihváyoḥ) जिह्वानाम् (jihvā́nām)
方位格 जिह्वायाम् (jihvā́yām) जिह्वयोः (jihváyoḥ) जिह्वासु (jihvā́su)
  • ¹吠陀
  • ²梵書

借詞

[编辑]
  • 泰盧固語: జిహ్వ (jihva)
  • 圖陸語: ಜಿಹ್ವೆ (jihve)

派生語彙

[编辑]
  • Ardhamagadhi Prakrit: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 達爾德語:
    • 達梅里語: [需要文字] (žip)
    • 多馬基語: [需要文字] (ǰiba)
    • 加瓦爾-巴蒂語: [需要文字] (zib)[需要文字] (zip)
    • 格蘭加里語: [需要文字] (zip)
    • 印度河科希斯坦語: [需要文字] (zīb)
    • 卡拉米語: [需要文字] (ǰib)
    • 卡拉什語: [需要文字] (ǰip)
    • 克什米爾語: زؠو (zyav)
    • 科希斯坦希納語: [需要文字] (ǰib)
    • 東北帕沙伊語: [需要文字] (zīp)
    • 西北帕沙伊語: [需要文字] (ǰib)
    • 帕盧拉語: [需要文字] (ǰhip)
    • 沙維語: [需要文字] (žiba)
    • 希納語: [需要文字] (ǰip)
    • 舒馬斯梯語: [需要文字] (zīb)
    • Tirahi: [需要文字] (ǰub)
    • 托瓦利語: [需要文字] (ǰīb)
    • 沃塔普里-卡塔卡萊語: [需要文字] (zib)
  • 赫魯普拉克里特語:
  • 摩揭陀普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 馬哈拉施特拉普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 巴利語: jivhā
  • 首羅犀那語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)

参见

[编辑]