जा

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

जा () (f

  1. a race(种族), tribe(部族)
  2. a daughter(女儿)
  3. offspring(子女), progeny(子孙)(特别用复数)

变格[编辑]

जा 的阴性 ā-词干变格
主格单数 जा ()
属格单数 जायाः (jāyāḥ)
单数 双数 复数
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
宾格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
与格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
离格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
属格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 416