जा

維基詞典,自由的多語言詞典

梵語[编辑]

名詞[编辑]

जा () (f

  1. a race(種族), tribe(部族)
  2. a daughter(女兒)
  3. offspring(子女), progeny(子孫)(特別用複數)

變格[编辑]

जा 的陰性 ā-詞幹變格
主格單數 जा ()
屬格單數 जायाः (jāyāḥ)
單數 雙數 複數
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
賓格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
與格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
離格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
屬格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 416