गल

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

源自原始印欧语 *gʷel- ()。与拉丁语 gula () (英语 gullet的来源), 波斯语 گلو (galu, ), 俄语 глотка (glotka), 古典亚美尼亚语 կուլ- (kul-)同源。

发音[编辑]

名词[编辑]

गल (galam

  1. 脖子

变格[编辑]

गल 的阳性 a-词干变格
主格单数 गलः (galaḥ)
属格单数 गलस्य (galasya)
单数 双数 复数
主格 गलः (galaḥ) गलौ (galau) गलाः (galāḥ)
呼格 गल (gala) गलौ (galau) गलाः (galāḥ)
宾格 गलम् (galam) गलौ (galau) गलान् (galān)
工具格 गलेन (galena) गलाभ्याम् (galābhyām) गलैः (galaiḥ)
与格 गलाय (galāya) गलाभ्याम् (galābhyām) गलेभ्यः (galebhyaḥ)
离格 गलात् (galāt) गलाभ्याम् (galābhyām) गलेभ्यः (galebhyaḥ)
属格 गलस्य (galasya) गलयोः (galayoḥ) गलानाम् (galānām)
位格 गले (gale) गलयोः (galayoḥ) गलेषु (galeṣu)

派生语汇[编辑]

  • 孟加拉语: গলা (gola)
  • 古吉拉特语: ગળું (gaḷũ)
  • 印地语: गला (galā)
  • 孔卡尼语: गळो (gaḷô)
  • 马拉地语: गळा (gaḷā)
  • 旁遮普语: ਗਲਾ (galā)
  • 泰卢固语: గళము (gaḷamu)

参考资料[编辑]