उष्ण

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 उष्ण (uṣṇá)

形容词[编辑]

उष्ण (uṣṇa) (无屈折,乌尔都语写法 اشن)

  1. (正式) 的,温暖
    उष्ण जलवायु में बहुत सारे पेड़ जीते हैं।
    uṣṇ jalvāyu mẽ bahut sāre peṛ jīte ha͠i.
    许多树生活在这种温暖的气候之中。

参考资料[编辑]

  • Bahri, Hardev (1989), “उष्ण”, Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

梵语[编辑]

其他书写系统[编辑]

词源1[编辑]

继承原始印度-雅利安语 *Huṣṇás继承原始印度-伊朗语 *Hušnás继承原始印欧语 *h₁us-nós,源自 *h₁ews- (燃烧)。同源词包括拉丁语 ussī。梵语词根为उष् (uṣ, 燃烧;耗费)

发音[编辑]

形容词[编辑]

उष्ण (uṣṇá)

  1. 的,温暖
变格[编辑]
उष्ण 的阳性 a-词干变格
主格单数 उष्णः (uṣṇaḥ)
属格单数 उष्णस्य (uṣṇasya)
单数 双数 复数
主格 उष्णः (uṣṇaḥ) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
呼格 उष्ण (uṣṇa) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
宾格 उष्णम् (uṣṇam) उष्णौ (uṣṇau) उष्णान् (uṣṇān)
工具格 उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
与格 उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
离格 उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
属格 उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
उष्ण 的阴性 ā-词干变格
主格单数 उष्णा (uṣṇā)
属格单数 उष्णायाः (uṣṇāyāḥ)
单数 双数 复数
主格 उष्णा (uṣṇā) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
呼格 उष्णे (uṣṇe) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
宾格 उष्णाम् (uṣṇām) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
工具格 उष्णया (uṣṇayā) उष्णाभ्याम् (uṣṇābhyām) उष्णाभिः (uṣṇābhiḥ)
与格 उष्णायै (uṣṇāyai) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
离格 उष्णायाः (uṣṇāyāḥ) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
属格 उष्णायाः (uṣṇāyāḥ) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णायाम् (uṣṇāyām) उष्णयोः (uṣṇayoḥ) उष्णासु (uṣṇāsu)
उष्ण 的中性 a-词干变格
主格单数 उष्णम् (uṣṇam)
属格单数 उष्णस्य (uṣṇasya)
单数 双数 复数
主格 उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
呼格 उष्ण (uṣṇa) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
宾格 उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
工具格 उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
与格 उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
离格 उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
属格 उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
派生语汇[编辑]

借词

词源2[编辑]

继承原始印度-雅利安语 *uṣṇás继承原始印度-伊朗语 *uṣṇás继承原始印欧语 *wósH-r̥ ~ *usH-én- (大蒜,洋葱)。同源词包括拉丁语 unio赫梯语 𒉿𒀸𒄩𒅈 (wašḫar, 大蒜)普什图语 ووږه (ūģa, 大蒜)。亦对照借自拉丁语的英语 onion

名词[编辑]

उष्ण (uṣṇám

  1. 洋葱
    近义词: सुकन्द (sukanda)दीपन (dīpana)
变格[编辑]
उष्ण (uṣṇá)的阳性a-词干变格
单数 双数 复数
主格 उष्णः
uṣṇáḥ
उष्णौ
uṣṇaú
उष्णाः / उष्णासः¹
uṣṇā́ḥ / uṣṇā́saḥ¹
呼格 उष्ण
úṣṇa
उष्णौ
úṣṇau
उष्णाः / उष्णासः¹
úṣṇāḥ / úṣṇāsaḥ¹
宾格 उष्णम्
uṣṇám
उष्णौ
uṣṇaú
उष्णान्
uṣṇā́n
工具格 उष्णेन
uṣṇéna
उष्णाभ्याम्
uṣṇā́bhyām
उष्णैः / उष्णेभिः¹
uṣṇaíḥ / uṣṇébhiḥ¹
与格 उष्णाय
uṣṇā́ya
उष्णाभ्याम्
uṣṇā́bhyām
उष्णेभ्यः
uṣṇébhyaḥ
夺格 उष्णात्
uṣṇā́t
उष्णाभ्याम्
uṣṇā́bhyām
उष्णेभ्यः
uṣṇébhyaḥ
属格 उष्णस्य
uṣṇásya
उष्णयोः
uṣṇáyoḥ
उष्णानाम्
uṣṇā́nām
方位格 उष्णे
uṣṇé
उष्णयोः
uṣṇáyoḥ
उष्णेषु
uṣṇéṣu
备注
  • ¹吠陀
派生语汇[编辑]
  • 达尔德语支:
    • 科瓦语: وظنو (wǝẓnū, 大蒜)
  • 奥利亚语: ଉଷ୍ଣ (uṣṇô)

参考资料[编辑]

  • Turner, Ralph Lilley (1969–1985), “usna”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社, 页112