跳转到内容

उष्ण

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

梵語 उष्ण (uṣṇá)

形容詞

[编辑]

उष्ण (uṣṇa) (無屈折,烏爾都語寫法 اشن)

  1. (正式) 的,溫暖
    उष्ण जलवायु में बहुत सारे पेड़ जीते हैं।
    uṣṇa jalvāyu mẽ bahut sāre peṛ jīte ha͠i.
    許多樹生活在這種溫暖的氣候之中。

參考資料

[编辑]
  • Bahri, Hardev (1989年),“उष्ण”,Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary],Delhi:Rajpal & Sons.

梵語

[编辑]

其他書寫系統

[编辑]

詞源1

[编辑]

繼承原始印度-雅利安語 *Huṣṇás繼承原始印度-伊朗語 *Hušnás繼承原始印歐語 *h₁us-nós,源自 *h₁ews- (燃燒)。同源詞包括拉丁語 ussī。梵語詞根為उष् (uṣ燃燒;耗費)

發音

[编辑]

形容詞

[编辑]

उष्ण (uṣṇá)

  1. 的,溫暖
變格
[编辑]
उष्ण 的陽性 a-詞幹變格
主格單數 उष्णः (uṣṇaḥ)
屬格單數 उष्णस्य (uṣṇasya)
單數 雙數 複數
主格 उष्णः (uṣṇaḥ) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
呼格 उष्ण (uṣṇa) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
賓格 उष्णम् (uṣṇam) उष्णौ (uṣṇau) उष्णान् (uṣṇān)
工具格 उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
與格 उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
離格 उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
屬格 उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
उष्ण 的陰性 ā-詞幹變格
主格單數 उष्णा (uṣṇā)
屬格單數 उष्णायाः (uṣṇāyāḥ)
單數 雙數 複數
主格 उष्णा (uṣṇā) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
呼格 उष्णे (uṣṇe) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
賓格 उष्णाम् (uṣṇām) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
工具格 उष्णया (uṣṇayā) उष्णाभ्याम् (uṣṇābhyām) उष्णाभिः (uṣṇābhiḥ)
與格 उष्णायै (uṣṇāyai) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
離格 उष्णायाः (uṣṇāyāḥ) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
屬格 उष्णायाः (uṣṇāyāḥ) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णायाम् (uṣṇāyām) उष्णयोः (uṣṇayoḥ) उष्णासु (uṣṇāsu)
उष्ण 的中性 a-詞幹變格
主格單數 उष्णम् (uṣṇam)
屬格單數 उष्णस्य (uṣṇasya)
單數 雙數 複數
主格 उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
呼格 उष्ण (uṣṇa) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
賓格 उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
工具格 उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
與格 उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
離格 उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
屬格 उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
位格 उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
派生語彙
[编辑]

借詞

詞源2

[编辑]

繼承原始印度-雅利安語 *uṣṇás繼承原始印度-伊朗語 *uṣṇás繼承原始印歐語 *wósH-r̥ ~ *usH-én- (大蒜,洋蔥)。同源詞包括拉丁語 unio赫梯語 𒉿𒀸𒄩𒅈 (wašḫar大蒜)普什圖語 ووږه (ūģa大蒜)。亦對照借自拉丁語的英語 onion

名詞

[编辑]

उष्ण (uṣṇá) 詞幹m

  1. 洋蔥
    近義詞:सुकन्द (sukanda)दीपन (dīpana)
變格
[编辑]
陽性 a-詞幹उष्ण 的變格
單數 雙數 複數
主格 उष्णः (uṣṇáḥ) उष्णौ (uṣṇaú)
उष्णा¹ (uṣṇā́¹)
उष्णाः (uṣṇā́ḥ)
उष्णासः¹ (uṣṇā́saḥ¹)
呼格 उष्ण (úṣṇa) उष्णौ (úṣṇau)
उष्णा¹ (úṣṇā¹)
उष्णाः (úṣṇāḥ)
उष्णासः¹ (úṣṇāsaḥ¹)
賓格 उष्णम् (uṣṇám) उष्णौ (uṣṇaú)
उष्णा¹ (uṣṇā́¹)
उष्णान् (uṣṇā́n)
工具格 उष्णेन (uṣṇéna) उष्णाभ्याम् (uṣṇā́bhyām) उष्णैः (uṣṇaíḥ)
उष्णेभिः¹ (uṣṇébhiḥ¹)
與格 उष्णाय (uṣṇā́ya) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
奪格 उष्णात् (uṣṇā́t) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
屬格 उष्णस्य (uṣṇásya) उष्णयोः (uṣṇáyoḥ) उष्णानाम् (uṣṇā́nām)
方位格 उष्णे (uṣṇé) उष्णयोः (uṣṇáyoḥ) उष्णेषु (uṣṇéṣu)
  • ¹吠陀
派生語彙
[编辑]
  • 達爾德語支:
    • 科瓦語: وظنو (wǝẓnū大蒜)
  • 奧利亞語: ଉଷ୍ଣ (ushṇa)

參考資料

[编辑]
  • Turner, Ralph Lilley (1969–1985年),“usna”,A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典],倫敦:牛津大學出版社,第 112 頁