अस्थि

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 अस्थि (asthi),源自原始印度-伊朗语 *Hástʰi,源自原始印欧语 *h₃ésth₁

发音[编辑]

名词[编辑]

अस्थि (asthif (乌尔都语写法 استھ)

  1. 骨灰
  2. (书面或用于复合词)
    近义词: हड्डी (haḍḍī)हड्डा (haḍḍā)

变格[编辑]

衍生词汇[编辑]

相关词汇[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自原始印度-雅利安语 *HástʰH,源自原始印度-伊朗语 *HástʰH,源自原始印欧语 *h₃ésth₁i,源自*h₃ésth₁ ()

赫梯语 𒄩𒀸𒋫𒄿 (ḫaštāi)古希腊语 ὀστέον (ostéon) 英语 osteo-拉丁语 os 英语 ossify阿维斯陀语 𐬀𐬯𐬙 (ast)波斯语 است (ast)古典亚美尼亚语 ոսկր (oskr)同源。亦对比原始斯拉夫语 *kȍstь

发音[编辑]

名词[编辑]

अस्थि (ásthin

    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.12.3:
      सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
      सं ते मांसस्य विस्रस्तं सम्अस्थ्य्अपि रोहतु ॥
      saṃ te majjā majjñā bhavatu samu te paruṣā paruḥ .
      saṃ te māṃsasya visrastaṃ samasthyapi rohatu .
      你的骨髓相连,你的肢体相接。
      让你的肉体脱落,骨头也重新长出。

变格[编辑]

अस्थि (ásthi)的中性i-词干变格
单数 双数 复数
主格 अस्थि
ásthi
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
呼格 अस्थि / अस्थे
ásthi / ásthe
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
宾格 अस्थि
ásthi
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
工具格 अस्थिना / अस्थ्या²
ásthinā / ásthyā²
अस्थिभ्याम्
ásthibhyām
अस्थिभिः
ásthibhiḥ
与格 अस्थये / अस्थ्ये³
ásthaye / ásthye³
अस्थिभ्याम्
ásthibhyām
अस्थिभ्यः
ásthibhyaḥ
夺格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
ástheḥ / ásthinaḥ¹ / ásthyaḥ³
अस्थिभ्याम्
ásthibhyām
अस्थिभ्यः
ásthibhyaḥ
属格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
ástheḥ / ásthinaḥ¹ / ásthyaḥ³
अस्थिनोः
ásthinoḥ
अस्थीनाम्
ásthīnām
方位格 अस्थिनि
ásthini
अस्थिनोः
ásthinoḥ
अस्थिषु
ásthiṣu
备注
  • ¹晚期梵语
  • ²吠陀
  • ³较不常见

派生语汇[编辑]

参考资料[编辑]