अस्थि

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

借自梵語 अस्थि (asthi),源自原始印度-伊朗語 *Hástʰi,源自原始印歐語 *h₃ésth₁

发音[编辑]

  • (德里印地語) IPA(幫助)/əs.t̪ʰiː/, [əs̪.t̪ʰiː]

名词[编辑]

अस्थि (asthif (烏爾都語寫法 استھ‎)

  1. 骨灰
  2. (書面或用於複合詞)
    近義詞: हड्डी (haḍḍī)हड्डा (haḍḍā)

变格[编辑]

衍生词汇[编辑]

相关词汇[编辑]

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自原始印度-雅利安語 *HástʰH,源自原始印度-伊朗語 *HástʰH,源自原始印歐語 *h₃ésth₁i,源自*h₃ésth₁ ()

赫梯語 𒄩𒀸𒋫𒄿 (ḫaštāi)古希臘語 ὀστέον (ostéon) 英語 osteo-拉丁語 os 英語 ossify阿維斯陀語 𐬀𐬯𐬙(ast)波斯語 است(ast)古典亞美尼亞語 ոսկր (oskr)同源。亦对比原始斯拉夫語 *kȍstь

发音[编辑]

名词[编辑]

अस्थि (ásthin

    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.12.3:
      सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
      सं ते मांसस्य विस्रस्तं सम्अस्थ्य्अपि रोहतु ॥
      saṃ te majjā majjñā bhavatu samu te paruṣā paruḥ .
      saṃ te māṃsasya visrastaṃ samasthyapi rohatu .
      你的骨髓相連,你的肢體相接。
      让你的肉体脱落,骨头也重新长出。

变格[编辑]

अस्थि (ásthi)的中性i-詞幹變格
單數 雙數 複數
主格 अस्थि
ásthi
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
呼格 अस्थि / अस्थे
ásthi / ásthe
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
賓格 अस्थि
ásthi
अस्थिनी
ásthinī
अस्थी / अस्थि / अस्थीनि¹
ásthī / ásthi / ásthīni¹
工具格 अस्थिना / अस्थ्या²
ásthinā / ásthyā²
अस्थिभ्याम्
ásthibhyām
अस्थिभिः
ásthibhiḥ
與格 अस्थये / अस्थ्ये³
ásthaye / ásthye³
अस्थिभ्याम्
ásthibhyām
अस्थिभ्यः
ásthibhyaḥ
奪格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
ástheḥ / ásthinaḥ¹ / ásthyaḥ³
अस्थिभ्याम्
ásthibhyām
अस्थिभ्यः
ásthibhyaḥ
屬格 अस्थेः / अस्थिनः¹ / अस्थ्यः³
ástheḥ / ásthinaḥ¹ / ásthyaḥ³
अस्थिनोः
ásthinoḥ
अस्थीनाम्
ásthīnām
方位格 अस्थिनि
ásthini
अस्थिनोः
ásthinoḥ
अस्थिषु
ásthiṣu
備注
  • ¹晚期梵語
  • ²吠陀
  • ³較不常見

派生語彙[编辑]

参考资料[编辑]