अयोध्य

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

其他文字[编辑]

词源[编辑]

अ- (a-, 非……) +‎ योध्य (yodhya, 征服的;适合被制服的)

发音[编辑]

形容词[编辑]

अयोध्य (ayodhyá)

  1. 不可战胜的,坚不可摧
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.2.31:
      अष्टाचक्रा नवद्वारा देवानां पूर्अयोध्या
      तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥
      aṣṭā́cakrā návadvārā devā́nāṃ pū́rayodhyā́
      tásyāṃ hiraṇyáyaḥ kóśaḥ svargó jyótiṣā́vṛtaḥ
      众神的堡垒,坚不可摧,有八个圆圈和九个门户
      内含一个神圣的金色宝箱,四周光芒四射。

变格[编辑]

अयोध्य (ayodhya)的阳性a-词干变格
单数 双数 复数
主格 अयोध्यः
ayodhyaḥ
अयोध्यौ
ayodhyau
अयोध्याः / अयोध्यासः¹
ayodhyāḥ / ayodhyāsaḥ¹
呼格 अयोध्य
ayodhya
अयोध्यौ
ayodhyau
अयोध्याः / अयोध्यासः¹
ayodhyāḥ / ayodhyāsaḥ¹
宾格 अयोध्यम्
ayodhyam
अयोध्यौ
ayodhyau
अयोध्यान्
ayodhyān
工具格 अयोध्येन
ayodhyena
अयोध्याभ्याम्
ayodhyābhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaiḥ / ayodhyebhiḥ¹
与格 अयोध्याय
ayodhyāya
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
夺格 अयोध्यात्
ayodhyāt
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
属格 अयोध्यस्य
ayodhyasya
अयोध्ययोः
ayodhyayoḥ
अयोध्यानाम्
ayodhyānām
方位格 अयोध्ये
ayodhye
अयोध्ययोः
ayodhyayoḥ
अयोध्येषु
ayodhyeṣu
备注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

अयोध्य (ayodhya)的中性a-词干变格
单数 双数 复数
主格 अयोध्यम्
ayodhyam
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
呼格 अयोध्य
ayodhya
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
宾格 अयोध्यम्
ayodhyam
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
工具格 अयोध्येन
ayodhyena
अयोध्याभ्याम्
ayodhyābhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaiḥ / ayodhyebhiḥ¹
与格 अयोध्याय
ayodhyāya
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
夺格 अयोध्यात्
ayodhyāt
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
属格 अयोध्यस्य
ayodhyasya
अयोध्ययोः
ayodhyayoḥ
अयोध्यानाम्
ayodhyānām
方位格 अयोध्ये
ayodhye
अयोध्ययोः
ayodhyayoḥ
अयोध्येषु
ayodhyeṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 巴利语: ayojjha