अयोध्य

維基詞典,自由的多語言詞典

梵語[编辑]

其他形式[编辑]

其他文字[编辑]

詞源[编辑]

अ- (a-, 非……) +‎ योध्य (yodhya, 征服的;適合被制服的)

發音[编辑]

形容詞[编辑]

अयोध्य (ayodhyá)

  1. 不可戰勝的,堅不可摧
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.2.31:
      अष्टाचक्रा नवद्वारा देवानां पूर्अयोध्या
      तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥
      aṣṭā́cakrā návadvārā devā́nāṃ pū́rayodhyā́
      tásyāṃ hiraṇyáyaḥ kóśaḥ svargó jyótiṣā́vṛtaḥ
      眾神的堡壘,堅不可摧,有八個圓圈和九個門戶
      內含一個神聖的金色寶箱,四周光芒四射。

變格[编辑]

अयोध्य (ayodhya)的陽性a-詞幹變格
單數 雙數 複數
主格 अयोध्यः
ayodhyaḥ
अयोध्यौ
ayodhyau
अयोध्याः / अयोध्यासः¹
ayodhyāḥ / ayodhyāsaḥ¹
呼格 अयोध्य
ayodhya
अयोध्यौ
ayodhyau
अयोध्याः / अयोध्यासः¹
ayodhyāḥ / ayodhyāsaḥ¹
賓格 अयोध्यम्
ayodhyam
अयोध्यौ
ayodhyau
अयोध्यान्
ayodhyān
工具格 अयोध्येन
ayodhyena
अयोध्याभ्याम्
ayodhyābhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaiḥ / ayodhyebhiḥ¹
與格 अयोध्याय
ayodhyāya
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
奪格 अयोध्यात्
ayodhyāt
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
屬格 अयोध्यस्य
ayodhyasya
अयोध्ययोः
ayodhyayoḥ
अयोध्यानाम्
ayodhyānām
方位格 अयोध्ये
ayodhye
अयोध्ययोः
ayodhyayoḥ
अयोध्येषु
ayodhyeṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

अयोध्य (ayodhya)的中性a-詞幹變格
單數 雙數 複數
主格 अयोध्यम्
ayodhyam
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
呼格 अयोध्य
ayodhya
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
賓格 अयोध्यम्
ayodhyam
अयोध्ये
ayodhye
अयोध्यानि / अयोध्या¹
ayodhyāni / ayodhyā¹
工具格 अयोध्येन
ayodhyena
अयोध्याभ्याम्
ayodhyābhyām
अयोध्यैः / अयोध्येभिः¹
ayodhyaiḥ / ayodhyebhiḥ¹
與格 अयोध्याय
ayodhyāya
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
奪格 अयोध्यात्
ayodhyāt
अयोध्याभ्याम्
ayodhyābhyām
अयोध्येभ्यः
ayodhyebhyaḥ
屬格 अयोध्यस्य
ayodhyasya
अयोध्ययोः
ayodhyayoḥ
अयोध्यानाम्
ayodhyānām
方位格 अयोध्ये
ayodhye
अयोध्ययोः
ayodhyayoḥ
अयोध्येषु
ayodhyeṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 巴利語: ayojjha