अधिकारिन्

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

源自 अधिकार (adhikāra, 权威) +‎ -इन् (-in)

发音[编辑]

名词[编辑]

अधिकारिन् (adhikārinm

  1. 官方,有权威
  2. 权威性

变格[编辑]

अधिकारिन् (adhikārin)的阳性in-词干变格
单数 双数 复数
主格 अधिकारी
adhikārī
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
呼格 अधिकारिन्
adhikārin
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
宾格 अधिकारिणम्
adhikāriṇam
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
工具格 अधिकारिणा
adhikāriṇā
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभिः
adhikāribhiḥ
与格 अधिकारिणे
adhikāriṇe
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
夺格 अधिकारिणः
adhikāriṇaḥ
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
属格 अधिकारिणः
adhikāriṇaḥ
अधिकारिणोः
adhikāriṇoḥ
अधिकारिणाम्
adhikāriṇām
方位格 अधिकारिणि
adhikāriṇi
अधिकारिणोः
adhikāriṇoḥ
अधिकारिषु
adhikāriṣu
备注
  • ¹吠陀