अधिकारिन्

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

源自 अधिकार (adhikāra, 權威) +‎ -इन् (-in)

發音[编辑]

名詞[编辑]

अधिकारिन् (adhikārinm

  1. 官方,有權威
  2. 權威性

變格[编辑]

अधिकारिन् (adhikārin)的陽性in-詞幹變格
單數 雙數 複數
主格 अधिकारी
adhikārī
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
呼格 अधिकारिन्
adhikārin
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
賓格 अधिकारिणम्
adhikāriṇam
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
工具格 अधिकारिणा
adhikāriṇā
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभिः
adhikāribhiḥ
與格 अधिकारिणे
adhikāriṇe
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
奪格 अधिकारिणः
adhikāriṇaḥ
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
屬格 अधिकारिणः
adhikāriṇaḥ
अधिकारिणोः
adhikāriṇoḥ
अधिकारिणाम्
adhikāriṇām
方位格 अधिकारिणि
adhikāriṇi
अधिकारिणोः
adhikāriṇoḥ
अधिकारिषु
adhikāriṣu
備注
  • ¹吠陀